SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाताधर्मकथा स्राणां प्रणामं करोति, ततः खलु सा द्रौपदी राजवरकन्या एकं महत् श्रीदामकाण्डं 'किं ते ' किं तत्-तत्सौन्दर्यसौगन्ध्यवर्णनं किं करोमि ? तद् अपूर्वमितिभावः । 'पाडलमल्लियचंपय जाव सत्तच्छयाईहि' पाटलमल्लिकाचम्पक-यावत् सप्तच्छ. दादिभिः 'गंधद्धाणि ' गन्धधाणिं गन्धप्ति 'मुयंत' मुश्चत् ददत् प्रकाशयदित्यर्थः परमसुखस्पर्श दर्शनीयं गृह्णाति । ततः खलु सा क्रीडिका-क्रीडनधात्री यावत्मुरूपा जाव 'वामहत्थेणं चिल्लगं दप्पणं' यावत् वामहस्तेन चिल्लगं दर्पणम् अत्र यावच्छब्देनेदं बोध्यम्-साभावियघंसं चोदहनणस्स उम्सुयकर विचित्तमणिरयणपदच्छरुहं ' इति । स्वाभाविकघर्ष =स्वाभाविको नैसर्गिको घर्षों घर्षणं यत्र स तथा तं दर्पणमित्यन्वयः । स्वभावादेव चिक्कणमित्यर्थः, तथा-चतुर्दशजनस्यौत्सुक्यकरं= तरुणलोकरय प्रक्षणाभिलाषजनक, तथा-विचित्रमणिरत्नवद्धच्छरूकं-विचित्रर्माणरत्नैर्बद्धः छरुको-मुष्टि ग्रहणस्थानं, यस्य स तथा तं, तथा-'चिल्लगं' देदीप्यमानं, दर्पणं-वामहस्तेन " गहे उण" गृहीत्वा 'सललियं ' सललितं 'दप्पणकिया ' (तए णं सा दोवई रायवरकन्ना एगं महं सिरिदामगंड किते ? पाडलमल्लियचंपय जाव सत्तच्छयाईहिं गंधद्धाणिं मुयंत परमसुहफास दरिसणिज्जं गेण्ह) इसके बाद उस राजवर कन्या द्रौपदी ने एक षडा विस्तृत श्री दामकांड-जिस की सुन्दरता और सुगंधि का हम क्या वर्णन करें-जो अपूर्व था-पाटक-गुलाब के पुष्पों से, मल्लिका-मोघरा के पुष्पों से यावत् सप्तच्छद वृक्ष के पुष्पों के गूंथा गया था, और जिस में से नासिका को तृप्ति करने वाली गंध निकल रही थी। जिसका स्पर्श परम सुख दायक था-तथा जो दर्शनीय था अपने हाथ में लिया (तएणं सा किड्डाविया जाव सुरूवा जाव वामहत्थेणं चिल्लगंदप्पणं गहेऊग मललियं दप्पणसंकंतविसंदंसिए य से दाहिणे] (तए णं सा दोबई रायवरकन्ना एगं महं सिरिदामगंडं किं ते ! पाडलमरिलय चंपय जाव सत्तच्छयाईहिं गंधद्धाणिं मुयंत परमसुहफासं दरिसणिज्जं गेण्हइ) ત્યારપછી તે રાજવર કન્યા દ્રૌપદીએ એક બહુ મોટો ભારે શ્રીદામકાંડને કે જેની સુંદરતાનું વર્ણન થઈ શકે તેમ નથી અને જે અપૂર્વ હત–પાટલ ગુલાબના પુપથી, મલ્લિકામેગના પુષ્પોથી, ચપ્પાના પુષ્પોથી યાવત્ સમચ્છદ વૃક્ષના પુષ્પથી તે તૈયાર કરવામાં આવ્યું હતું અને જેમાંથી નાસિકાને તૃપ્તિ થાય તેવી સુવાસ પ્રસરી રહી હતી જેને સ્પર્શ અત્યંત સુખકારી તેમજ જે દર્શનીય હો-હાથમાં લીધે. (तएणं सा किड्डा विया जाव मुख्वा जाव वामहत्थेणं चिल्लगं दप्पणं गहे. ॐण सललियं दप्पणसंकंतर्विवसंदंसिए य से दाहिणणं इत्येणं दरिसए, पवर For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy