________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवषिणी टीका अ० १६ द्रौपदीचरितनिरूपणम् ४९ बहुणि रायसहस्साणि महयारसदेणं उग्घोसेमाणार एवं वयंति सुवरियं खलु भो ! दोवइए रायवरकन्नाए २ त्तिक१ सयंवरमंडवाओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव सया २ आवासा तेणेव उवागच्छइ उवागच्छित्ता, तएणं धट्टज्जुण्णे कुमारे पंच पंडवे दोवइं रायवरकण्णं चाउग्घंटं आसरहं दुरूहइ दुरूहित्ता कंपिल्लपुरं मझ मज्झेणं जाव सयं भवणं अणुपविसइ, तएणं दुवए राया पंच पंडवं देवइं रायवरकन्नं पट्टयं दुरूहेइ दुरूहित्ता सेया पीएहिं कलसेहिं मजावेइ मज्जावित्ता अग्गिहोम कारवेइ पचण्हं पंडवाणं दोवईए य पाणिग्गणं करावेइ तएणं से दुवए राया, दोवईए रायवरकण्णयाए इमं एयारूवं पोईदागं दलयइ, तं जहा – अट्ठ हिरण कोडीओ जाव अट्ठ पेसणकारीओ दासचेडीओ, अण्णं च विउलं धणकणग जाव दलयइ तएणं से दुवए राया ताई वासुदेवपामोक्खाणं विउलेणं असण४ कथगंध जाव पडिविसज्जेइ ॥ सू० २१ ॥
टीका-'तएगं तं ' इत्यादि । ततस्तदनन्तरं खलु तां द्रौपदों राजवरकन्या 'अंतेउरियाभो' आन्तः पुरिक्या= अन्तःपुरवर्तिन्यः स्त्रियः सर्वालंकारविभूपितां कुर्वन्ति, ' किं ते ' तत्-तत्सौन्दर्य किं वर्णयामि तद् वाचाऽभिलपितुं न
तए णं तं दोवई रायवरकन्न इत्यादि । टीकार्थ-(तए णं) इसके बाद (तं दोवई रायवरकन) उस राजवर कन्या द्रौपदी को ( अंतेउरियाओ सम्बालंकारविभूसियं करें ति ) अतः पुर की स्त्रियों ने समस्त अलंकारों से विभूषित किया । (किंते ) उस समय
तएणत दोवई रायवरकन्न इत्यादि
टी -तए ण) त्या२५७ी (त दोबई रायबरकन्न) ते २१४५२ न्या द्रौपदीन (अते उरियाओ-मबालकारविभूसियं करें ति) २७॥सनी श्रीमाने સમસ્ત અલંકારથી શરુગારી. (હિં તે) તે સમયના તેના સૌંદર્યનું વર્ણન
For Private and Personal Use Only