SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनगारधर्मामृतवर्षिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् २५ खलु पद्मवती दारकं प्रजाता तस्यां रजन्यां च खलु पोटिलापि अमात्यी 'नवण्डंमासाणं' नवानां मासानाम् नवसु मासेषु व्यतीतेषु 'विणिहायमावन ' विनिघातमापन्नाम्-मृताम् दारिकां प्रजाता-जनितवती । ' तएणं' ततः खलु पुत्रजन्मा. नन्तरं सा पद्मावती देवी अम्बधात्रीं शब्दयति, शब्दयित्वा एवमवदत्-गच्छत खलु यूयमम्ब ! 'तेतलिगिदे ' तेतलिगृहे-तेतलेरमात्यस्य गृहे तेतलिपुत्रममात्य रहस्यिकम् अन्यैरपरिज्ञातमेव शब्दयत-आइयत । ततः खलु सा अम्बधात्री तथेति प्रतिश्रृणोति, अङ्गीकरोति, प्रतिश्रुत्य अन्तः पुरस्य ' अवदारेणं ' अपद्वारेण-पृष्ठद्वारेण निर्गच्छति, निर्गत्य, यौव तेतले हम् , यौव तेतलिपुत्रस्तव उपा. गच्छति, उपागत्य करतल यावद् अञ्जलिपुटं कृत्वा एवमवादीत्-एवं खलु हे तं रयणिं च ण पोटिलावि अमची नवण्हं मोसाण विगिहायमापन दारियं पाया) जिस रात्रि में पद्मावती देवी ने पुत्र को जन्म दिया था उसी रात्रि में पोटिला अमात्यी ने भी नौ मास व्यतीत हो जाने पर एक मरी हुइ कन्या को जन्म दिया (तएणं सा पउमावई अम्मधार्य सहावेह, सदायित्ता एवं क्यासी गच्छह णं तुमे अम्मो ! तेतलिगिहे तेतलीपुत्तं अमच्चं रहस्सियं चेव सद्दावेह) इस के बाद उस पद्मावती ने अम्बधात्री को घुलवाया और वुलवाकर उससे ऐसा कहा हे अम्म ! तुम तेतलि अमात्य के घर पर जाओ। और किसी को पत्ता न पड़े इस रूप से तुम तेतलि पुत्र अमात्य को बुला लाओ। (तएणं सा अ. म्मधाई तहत्ति पडिसुणेइ. पडिसुणित्ता अंतेउरस्स अवदारेणं णिग्गच्छइ जिग्गच्छित्ता जेणेव तेतलिस्सगिहे जेणेव तेतलिपुत्ते तेणेव उवा. गच्छइ, उवागच्छित्ता करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया (जं रयणिं च णं पउमावई दारयं पयाया तं रयणिं च णं पोटिला वि अमबी नवण्हं मासाणं विणिहायमावन्न यारियं पयाया) જે રાત્રિએ પદ્માવતી દેવીએ પુત્રને જન્મ આપે તે જ રાત્રિએ પોરિલા અમાત્યીએ પણ નવ માસ પૂરા થવાથી એક મરેલી કન્યાને જન્મ આપે (तएणं सा पउमावई अम्मधायं सदावेइ, सदारिता एवं वयासी गच्छह णं तुमे अम्मो ! तेतलिगिहे तेतलिपुत्त अमच्च रहस्सिय चैव सदावेह ) ત્યારપછી તે પદ્માવતીએ અંબધાત્રીને બોલાવી અને બોલાવીને તેને આ પ્રમાણે કહ્યું કે હે અમ્બ ! તમે તેતલિ અમાત્યને ઘેર જાઓ અને કોઈને ખબર પડે નહિ તેમ તેતલિપુત્ર અમાત્યને તમે અહીં બોલાવી લાવે. (तएणं सा अम्मधाई तहत्ति पडिसुणेड, पडिसुणित्ता अंतेउरस्स अवदारेणं णिग्गच्छइ णिग्गच्छित्ता जेणेव ततलिस्स गिड़े जेणेव तेतलिपत्ते तेणेत उवा हा४ For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy