SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाताधर्मकथासूत्रे इहेव चाउम्मासियं । ताहे भणियं तेण महाणुभागेणं - गोयमा ! जहा भो भो पियंवए ! जड वि जिणालए तहा वि सावज्जमिणं णाई वायामित्तेणं पि आयरिज्जा । एवं च समयसारपरं तत्तं जहद्वियं अविपरीत णीसंकं भणमाणेण तेसि मिच्छद्दिटिलिंगीणं साहुवेसधारीणं मज्झे गोयमा ! आसंकलियं तित्थयरनामकम्मगोयं तेणं कुवलयप्पभेणं, एगभवाव सेसीकओ भवोयही ।। इति । छाया-यथा खलु भगवन् ! यदि त्वमिहापि एकवर्षा रात्रिकं चातुर्मासिकं प्रयो. मृणामिच्छया अनेके चैत्यालया भवन्ति नूनं । तद्ध्यानाज्ञप्त्या तस्मात् करोतु अनुग्रहमस्माकम् इहैव चातुर्मासिकम् । तदा भणितं तेन महानुभागेन - गौतम ! यथा भो भो पियवंदाः ! यद्यपि जिनालयः, तथापि सावधमिदं नाहं वाङ्मात्रेणापि आचरामि । एवं च समयसारवरं तत्त्वं यथास्थितम् अविपरीतं निःशङ्क भणता तेषां मिथ्यादृष्टिलिङ्गिनां साधुवेषधारिणां मध्ये गौतम ! आसंकलितं तीर्थकरनाम कमगोत्रं तेन कुवलयपभेण एकभवावशेषीकृतो भवोदधिः ॥ इति ___“जहा णं भयवं ? जइ तुममिहाह एकवासारत्तियं चाउम्मासियं पउंजियंताणमिच्छाए अणेगे चेइयालया भवंति नृणं तज्झाण. पत्तीए, ता कीरउ अणुग्गहमम्हाणं इहेव चाउम्मासियं । ताहे भणियं तेण महाणुभागेणं गोयमा! जहा भो भो पियंवए जहवि जिणालए तहा वि सावज्जमिणं णाहं वायामित्तेण पि आयरिजा। एवं च समयसारपरं तत्तं जहट्टियं अविपरीतं णीसंकं भणमाणेण तेसि मिच्छदिहिलिंगीणं साहुवेसधारीणं मज्झे गोयमा! आसंकलियं तित्थयरनामगोतं तेणं कुवलयप्पभेणं एगभवावसेसीको भवोयही। इति (महा. निशीथ पञ्चम अध्ययन ) इस सूत्रका भावार्थ इस प्रकार है हे भगवन् ! आप यहां एक वर्षारात्रिक चारमहिने ठहरें " जहा भयव ! जइ तुमभिहाइ एकवासारत्तिय चाउम्मासियं पठं. जिय'ताण मिच्छाए, :अणेगे चेइयालया भवति नूण तज्झाणत्तिए ता कीरउ अणुग्गहम्माण इहेर चाउम्मासिय'। ताहे भणिय तेण महाणुभागेण गोयमा । जहा भो मो पियवए जइवि जिणालए तहावि सावज्जमिण णाहं वायामित्तण पि आयरिज्जा । एवं च समयसारपरतत्तजहद्विय अविपरीत' णीसंके भाणमाणेग तेसि मिच्छदिद्विलिंगीण साहुवेसधारीण' मज्झे गोयमा ? आसकलियं तित्थयरनामगोत्त' तेण कुवलयप्पमेण एगभवावसे सीकओ भवोयही । इति (महानिशीथ पच्चम अध्ययन) मा सूत्री मावार्थ मा प्रमाणे छ ?- गवन ! For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy