SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३८२ जाताधर्मकथासूत्र ___ यत्र केवलिप्रज्ञप्तधर्मस्य श्रवणायापि योग्यता न भवति, सम्यक्त्वस्य च नानु. भवः, तत्र सम्यक्त्वशुद्धिहेतुत्वं गगनकुसुमवन्मनोविकल्पमात्रम् । यस्य प्रतिमापूजनस्य नास्ति धर्ममूलत्वं न चास्ति धर्माङ्गत्वं, नापि धर्मालम्बनत्वं, न चापि धर्मलक्षणसमन्वितं, तस्य धर्मपदवाच्यत्वकल्पने - सुस्पष्टमेवोत्सूत्रमरूपणम् । भगवताऽर्हता-प्रवचने अनुपदिष्टस्य प्रतिमापूजनस्योपदेशकरणेन भ्रान्ति जनयतां प्रतिमापूजन कारयतांच का गतिः स्यादिवि समालोचनीयं सुधीभिः। अपरं च__ दोहि ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए तं जहा खएण चेव उवसमेण चेव एवं जाव मणपज्जवनाणं उप्पाडेज्जा तं जहा-खएण चेव उवसमेण चेव । ( स्था० २ ठा० ४ उ० ) ___ "खएण चेव ” इति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मण उदयप्राप्तस्य क्षयेण, अनुदितस्य चोपशमेन=क्षयोपशमेनेत्यर्थः । अत्र पदद्वयेन क्षयोपशमरूपोऽर्थों गृह्यते । यावत् करणात्-"केवलं बोहिं बुज्झेज्जा।" केवलिपज्ञप्तधर्मस्य श्रवणं तथा सम्यक्त्वं च ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मणः क्षयोपशमादेव लभ्यते इति भगवता प्रतिबोधितम् । इदमत्रबोध्यम् नहि रुधिरलिप्तवस्त्रस्य रुधिरेण प्रक्षालने शुद्धिर्भवति प्रत्युत मलिनतरत्वमेव, देशक तथा प्रेरक की वास्तविक वस्तुस्थिति से जनता को अंधकार में रखने के कारण क्या गति होगी यह स्वयं बुद्धिमानों को विचार ने जैसी बात है। ___ अपरं च-दोहिं ठाणेहिं आयाके वलिपन्नत्तं धम्मं लभेजा सवणयाए-तं जहा इत्यादि सूत्र इसका भावार्थ यह है-जीव केवलियों द्वारा प्रज्ञप्त धर्म का श्रवण तथा सम्यक्त्व का लाभ ज्ञानावरणीय और दर्शनमोहनीय कर्म के क्षय और क्षयोपशम से ही करता है प्रतिमापूजन से नहीं। जिस प्रकार रुधिर से मैले वस्त्र की सफाई रुधिर में ही धोने से नहीं होती, उसी પૂજન કરાવનારા ઉપદેશકે પ્રેરકરૂપ થઈને યથાર્થ વસ્તુસ્થિતિથી સમાજને અંધારામાં રાખે છે તે બદલ તેમની શી દશા થશે તે વિદ્વાને સમજી શકે છે. मन मा ५५ है-दोहि ठाणेहिं ओया केवलिपन्नत्तं धम्म लभेज्जा सवणयाए-तं जहा-त्यादि सूत्र આને ભાવાર્થ આ પ્રમાણે છે કે કેલિઓ વડે પ્રજ્ઞમ ધર્મનું શ્રવણ તેમજ સમ્યક્ત્વને લાભ જીવ જ્ઞાનાવરણીય અને દર્શન મેહનીય કર્યના ક્ષય અને ક્ષોપશમથી કરે છે. પ્રતિમાપૂજનથી નહિ. જેમ લેહીથી ખરડાએલા વસ્ત્રની સાફસૂફી લેહી વડે ધોવાથી થતી નથી તેમ જ સમ્યક્ત્વની શુદ્ધિ અથવા તે કમેને વિનાશ પ્રતિમાપૂજનથી થતું નથી બલકે જેમ તે લેહીથી For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy