SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाताधर्मकथागसूत्रे विचारो यावत् मनोगतः संकल्पः, 'समुप्पज्जित्था ' समुदपद्यत । संकल्पप्रकारमाह-' एवं खलु' इत्यादि-एवं खलु कनकरथो राना राज्ये च यावत् व्यङ्गयति। यावत् अङ्गानि अङ्गानि व्यङ्गयति अनेन प्रकारेण कुत्सितमारेण मारयति । तद्यदि खलु अहं दारकं 'पयायामि ' प्रजनयामि, सेयं खलु ममं तं दारगं कणगरहस्स रहस्तियं चेव सारक्खेमाणीए संगोवेमाणीए विह रित्तर' श्रेयः खलु मम तं दारक कनकरथस्य — रहस्सियं चेव ' रहस्थिकमेव गुप्तमेव आपदः संरक्षन्त्या ' संरक्खमाणीए' संरक्षन्त्याः भूपदृष्टयादेः, 'संगोमागीए' संगोपायन्त्या भूपकृतोपद्रात् विहर्तुम् , ' तिकडु' इति कृत्वा इति मनसि कृत्वा एवं संपेक्षते एवं विचारयति संप्रेक्ष्य-विचार्य तेतलिपुत्रममात्यं प्रधानं शब्दयति, शब्दयित्वा एचमवदत्-एवं खलु देवानुप्रिय ! कनकरथो राजा ' रज्जेय जाव वियंगेइ ' राज्ये च यावद् व्यङ्गयति राज्यादिषु च मूच्छितो जातान् पुत्रान् विकृताङ्गान करोत्ति एवं तेषामङ्गोपाङ्गानि खण्डयति । अनया रोत्याःपुत्रान्मारयति, तद्यदि खलु अहं देवानुप्रिय ! दारकं प्रजनयामि । ततः खलु त्वं कनारथस्य रहस्यिकमेव हुआ-(एवं खलु कगगरहे राया रज्जे य जाव पुत्ते वियंगेइ, जाव अङ्ग • मंगाई वियंगेइ ) यह कनकरथ राजा राज्य आदिमें मूर्छित गृद्ध, अत्यन्त अनुरक्त एवं अध्युपपन्न अत्यन्त तत्पर बनकर पुत्रों को काट देता है-बुरी तरह से उन्हें मार डालता है ( तं जइ अहं दारयं पायायामि, सेयं खलु ममं तं दारगं कणगरहस्त रहस्सियं चेव सारक्खेमाणीए संगोवेमाणीए विहरित्तए त्ति कटूटु एवं संपेहेइ, संपेहित्ता, तेयलिपुत्तं अभच्च सद्दावेइ, सद्दावित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! कण. गरहे राया रज्जे य जाव वियंगेइ तं जइणं अहं देवाणुपिया! दारगंपयोयोमि, तएणं तुमं देवाणुप्पिया! कणगरहस्स रहस्मियं चेव अणुपुष्वे ( एवं खलु कणगरहे राया रज्जे य जाव पुत्ते वियंगेइ, जाव अंग मंगाई वियंगेइ) કરથ રાજા રાજ્ય વગેરેની બાબતમાં મૃછિત ગૃદ્ધ, ખૂબજ આસક્ત અને અશ્રુપપન્ન–અત્યન્ત તત્પર થઈને–પુત્રોને અંગહીન કરાવી નાખે છે યાવત્ તેમના અંગોને કપાવી નખાવે છે અને ખરાબ હાલતમાં તેઓને મરાવી નંખાવે છે. (तं जइ अहं दारयं पायायामि, सेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं चेव सारक्खेमाणीए संगोवेमाणीए विहरित्तए तिकटु एवं संपेहेइ, संपेहित्ता तेयलिपुतं अमच्चं सदावेइ, सदावित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! माणसरहे, सपा रज्जे य जाव वियंगेई तं जइणं अहं देवाणुप्पिया ! दारंग पयायामि, तरण तुमं देवाणुप्पिया ! कणगरहस्स रहस्तियं व अणुयुठवेणं सारक्खे. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy