SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमगारधामृतवर्षिणी टी० अ० १६ द्रौपदीचर्चा ज्ञातगनिति-ज्ञः, ज्ञस्य शरीरं-ज्ञशरीरं तदेव द्रव्यावश्यकमिति विग्रहः । जीव परित्यक्तमावश्यकशास्त्रज्ञानवतः शरीरं ज्ञशरीरद्रव्यावश्यकम् । यः कश्चिद् जीवः जन्मकालादारभ्य अनेनैव आत्तेन - गृहीतेन शरीरसमुच्छूयेण, जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पदं शास्त्रं आगामिनि काले शिक्षिष्यते न तावच्छिक्षते, तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति । ज्ञशरीर-भव्यशरीरव्यति. रिक्त द्रव्यावश्यकं त्रिविधम्-लौकिक, कुमावनिकं, लोकोत्तरिकं. चेति । ___लौकिकं द्रव्यावश्यकम् “ ये राजेश्वरतलबरादयः प्रभातसमये-मुखधावनदन्तप्रक्षालन-तेल-कङ्कतक-सर्षप-दुर्वा-दर्पण-धूप-पुष्प-माल्य-गन्ध-ताम्बूल -वस्त्रादिकानि द्रव्यावश्यकानि कुर्वन्ति, कृत्वा पश्चाद् राजकुलदेवकुलादौ गच्छन्ति, तत्-तेषां सम्बन्धिमुखधावनादि । . कुप्रावचनिक द्रव्यावश्यकम् ' ये इमे चरकचीरिकादयः पाषण्डस्थाः, इन्द्रस्कन्द-रुद्र-शिव-वैश्रवण-देव-नाग-यक्ष-भूत-मुकुन्दाऽऽर्या-दुर्गा- कोट्टक्रियाणाम् - उपलेपनसंमार्जनाऽऽवर्षणधूपपुष्पगन्धमाल्यादिकानि द्रव्यावश्यकानि कुर्वन्ति. तेषां तद् इन्द्रस्कन्दादेरुपलेपनादि । कुत्सितं प्रवचनं येषां ते कुप्रवचना स्तेषामिदं कुपावचनिकम् । उपलेपनं चन्दनपङ्केन, संमार्जनं-स्नपनानन्तरं वस्त्रेण जलप्रोञ्छनम् आवर्षणः-गन्धोदकेन, 'गुलाबजल ' इत्यादि भाषापसिद्धेन । नामावश्यकम्-आवश्यकनामको गोपालदारकादिः, स्थापनावश्यकम्-आवसाफ करते हैं, स्नान करते हैं। सुगंधित तेल लगाते हैं इत्यादि आवश्यक कार्य करते हैं। पीछे राजसभा में या देवकुल में जाते हैं। उनका यह मुख धावन आदि कार्य लौकिक द्रव्य आवश्यक है। चरक चीरिक आदि पाखंडियों द्वारा जो इन्द्र, स्कन्द, रुद्र, वैश्रवण, देव, नाग और यक्षादिकों की मूर्तियों का चंदन से लेपन, अभिषेक कराने के बाद वस्त्र से मूर्तिस्थ जल का पोंछना मंदिर में या उन मूर्तियों पर गुलाब जल का छिडकाव आदि करना ये सब कुमावनिक द्रव्यावश्यक है। દાંત સાફ કરે છે, નાન કરે છે, સુગંધિત તેલ લગાવે છે, વગેરે આવશ્યક કાર્યો કરે છે. ત્યારપછી રાજસભામાં અથવા તે દેવકુળમાં જાય છે. તેમનું મુખ દેવું વગેરે કામ લૌકિક-દ્રવ્ય આવશ્યક છે. ચરક ચીરિક વગેરે પાખ ડિઓ વડે જે ઈન્દ્ર, સ્કન્દ, રૂદ્ર, શિવ, વૈશ્રવણ દેવ, નાગ અને યક્ષો વગેરેની મૂર્તિઓનું ચંદનથી અભિષેક કરાવ્યા બાદ વસ્ત્રથી મૂર્તિના પાણીને લૂંછવું, મંદિરમાં કે તે મૂર્તિઓ ઉપર ગુલાબજળનું સિંચન વગેરે કરવું આ બધું કુબાવચનિક દ્રવ્યાવશ્યક છે. આ પ્રમાણે નામ સ્થાપના અને દ્રવ્યના ભેદથી આ For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy