SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२६ शताधर्मकथा तुयट्टियन्नं भुंजियव्वं भासियव्वं, एवं उट्ठाय उट्ठाय पाणेहिं भूयेहिं जीवेहिं सत्तेहिं संजमेणं संजमियन्त्र, अस्सि च णं अट्ठे णो पमाएयध्वं " इति । ततः खलु श्रमणो भगवान् महावीरो मेघं कुमारं स्वयमेव प्रव्राजयति यावत् स्वयमेव आचार यावद् धर्ममाख्याति एवं खल्ल हे देवानुप्रिय ! गन्तव्यं, स्थातव्यं ' निषत्तव्यं, त्वग्वर्तयितव्यं भोक्तव्यं भाषितव्यत्, एवमुत्थाय उत्थाय प्राणेषु भूतेषु जीवेषु सर्वेषु संयमेन संयन्तव्यम् अस्मिश्च खल अर्थे नो प्रमादयितव्यम् । इति, दशवैकालिक सूत्रे ऽपि , Acharya Shri Kailassagarsuri Gyanmandir " जयं चरे जयं चिट्ठे ज़यमासे जय सए । जयं भुंजतो भासतो पावकम्मं न बंधई ॥ 97 इयव्वं तुट्टियन्वं भुंजियव्वं भासियन्वं एवं उट्ठाय उट्ठाय पाणेहिं भूयेहि जीवेहिं सत्तेहिं संजमेणं संजमियन्वं अस्सिच णं अड्डे णो पमायव्वं" श्रमण भगवान महावीर ने स्वयं अपने ही हाथों से मेघकुमारको जब भागवती दीक्षा प्रदान की उसके लिये मुनि विषयक आचार ओदि का जब उन्होंने उपदेश दिया तब उन्होंने उसे यही समझाया कि हे देवानुप्रिय ! चलते, ठहरते, बैठते, लेटते, आहारकरते और बातचित करते समय प्राणियों, भूतों, जीवों, और सत्वों में सदा संयम से ही प्रवृत्ति करनी चाहिये। मुनि का यही कर्तव्य है कि वह प्रत्येक शारीरिक एवं वाचनिक क्रियाओं में, संयमित प्रवृत्ति करें । इस प्रकार की प्रवृत्तिशोल होने से ही मुनि द्वारा अपने संयम की रक्षा होतो है इस विषय में मुनि को कभी भी प्रमाद नहीं करना चाहिये । दशवैकालिक सूत्र में भी यही कहा है-" जयं चरे जयं चिट्ठे जयमासे जयं or णिसीइयव्व' तुयट्टियन्त्र भुजियव्वं, भासियव्व एवं उट्ठाय उट्ठाय पाणेहिं भूयेहि जीवेहि संतहि संजमेण संजमियव्व' अस्सि चणं अट्ठे णो पमाएयव्व " શ્રમણ ભગવાન મહાવીરે જાતે પોતાના હાથથી જ મેઘકુમારને જ્યારે ભાગવતી દીક્ષા આપી અને તેને સુનિવિષયક આચાર વગેરેને લગતા ઉપદેશ આપ્યા ત્યારે તેઓશ્રીએ તેને ઉપદેશમાં એ જ વાત સમજાવી કે હે દેવાનુ પ્રિય ! ચાલતાં ઊભા રહેતાં, બેસતાં, સૂઈ જતાં, આહાર કરતાં અને વાતચીત કરતાં પ્રાણીઓ, ભૂતા, જીવા અને સર્વોામાં હુંમેશા સંયમથી જ પ્રવૃત્તિ કરતાં રહેવું જોઇએ. મુનિની એ જ ફરજ છે કે તે દરેક શારીરિક અને વાચનિક ક્રિયાઆમાં સયમિત પ્રવૃત્તિ કરે. આ રીતે પ્રવૃત્તિશીલ થઈને રહેવાથી જ મુનિએ પડે સચમની રક્ષા થાય છે. . આ ખાખતમાં મુનિએ કાઈ પણ દિવસે પ્રમાદ કરવા જોઈએ નહિ. દશવૈકાલિક સૂત્રમાં પણ એજ વાત કહેવામાં આવી છે. (जय चरे जथं बिट्टे जयमासे जयखप, जय' सुजतो भास तो पावकम्मं न बंधई) For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy