SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनगारधर्मामृतषिणी टी० ० ६ द्रौपदीचरिलवर्णनम उपनृत्यमानाश्च गीतं श्राध्यमाणाश्च, नृत्यं दर्यमानाश्च विहरन्ति । ततः खलु स द्रुपदो राजा काम्पित्य रं नगरमनुप्रविशति, अनुमविश्य विपुलम्- अशनं पानं खाद्य स्वायम् उपरकारयति. संस्कारयति. उपस्कार्य कौटुबिक पुरुपान् शब्दयति शब्दयित्वा एवमयादीत-गच्छत स्लु यूयं हे देवानमिया: ! विपुलम् , अशनं पानं स्वाद्य वाद्य सुरां च मधं च मांसं च सीधुं च प्रसन्नां च सीधुः प्रसन्ना च मदिरा विशेषे, तथा सुबह पुष्पवस्वर धमाल्यालंकारं च वासुदेवप्रमुखाणां राजसहस्राणाम् आवासेषु 'साह रह ' संहरत-उपनयत, तेऽपि कौटुम्बिव पुरुषास्तथैव संहरन्ति । ------ -- उवणच्चिजमाणा य विहरति. तएणं से दुए गया कंपिल्लपुरं नयरं अणुपविसह, अणुपविसित्ता विउलं असण ४ उवक्खडावेह ) प्रविष्ट होकर के वे अपने अपने आवास स्थानों में आसनों पर एवं बिस्तरों पर जाकर अच्छी तरह वैठ गये लेट गये । वहाँ लेटे हुए उनकी अनेक गंधर्षोंने, अनेक नाटयकारों ने स्तुति की-उन की प्रशंसा के गीत गाए, नाटक दिखलाया। इसके बाद द्रुपद राजा कांपिल्यपुर नगर के भीतर आये-वहां आकर के उन्होंने विपुलमात्रा में अशन, पान, खाद्य एवं स्वाद्यरूप चतुर्विध आहार तैयार करवाया-पकवोया। (उवखडा वित्ता कोटुंबियपुरिसे सहावेह महावित्ता एवं बयासी-(गच्छह णं तुम्मे देवाणु प्पिया ! विउलं असणं ४ सुरं च मजं च सीधुं च परसणं च सुबह पुष्फवस्थ गंधमल्यालंकर च वासुदेवपामोकवाणं रायमहरमाणं आवासे सुसाहरह) तैयार करवा कर फिर उन्होंने कौटुम्बिक पुरुषों को बुलाया बुलाकर उनसे ऐसा कहा-हे देवानुप्रियो तुमलोग जाओ और इस उवणचिज्जमाणा य विहर ति, तएण से दुवए राया कंपिल्लपुर नवर अणुप. विसइ अणुपविसित्ता विउल असण४ उवक्खडावेइ) प्रवेशान तसा पातपोताना આસન ઉપર સારી રીતે બેસી ગયા, સૂઈ ગયા. ત્યાં સૂઈ ગયેલા તેઓની ઘણુ ગંધર્વોએ, ઘણા નાટયકારોએ સ્તુતિ કરી, તેમની પ્રશંસા ગીત ગાયાં અને નાટક ભજવ્યાં. ત્યારપછી દ્રુપદ રાજા કપિલ્યપુર નગરમાં આવ્યા. ત્યાં આવીને તેઓએ પુષ્કળ પ્રમાણમાં અશન, પાન ખાદ્ય અને સ્વાદ રૂપ ચાર जतनी मा२ तैयार ४२११४०यो. ( उवखडा वित्ता कोडुबियपुरिसे सदावेइ, सहावित्ता एवं वयासी गच्छह ण तुब्भे देवाणुप्पिया ! विउल असण'४ सुर च मज्जच मसं च सीधु च पसण्ण च सुबहुपुप्फवस्थगंधमलाल कार च वासुदेवपामोक्खाणं रायसहरसाणं आवासेसु साहरइ) तैयार ४२०ीने तभने भि પુરૂને લાવ્યા અને બેલાવીને તેઓને કહ્યું કે હે દેવાનુપ્રિયે ! તમે For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy