________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतषिणी टी० अ० १६ द्रौपदीवरितवर्णनम्
२७७ पर्यन्तं वाच्यमित्यर्थः । एवं द्रुपदो राजा पञ्चमकं दूतं शब्दयित्वा एवमवादीत्गच्छ खलु त्वं हस्तिशीर्षनगरं, तत्र खलु त्वं दमदन्तं दमदन्तनामकं राजानं करतलपरिगृहीतदशनखं यावन्मस्त केऽञ्जलिं कृत्वा ब्रूहि-' तथैव यावत् समवसरत' इति पूर्ववदेवात्रापि ' समवसरत' इतिपर्यन्तं वाच्यम् एवं स द्रुपदो राजा पष्ठं दूतं शब्दयित्वाऽवादीत्-गच्छ खलु त्वं मथुरा नगरी, तत्र खलु त्वं धरधरनामकं राजानं ' करतल० यावत् समवसरत' अत्रापि पूर्ववतगमनादिकं बोध्यम् , एवं सप्तमं दूतं शब्दयित्वा एवमवदत्-गच्छ खलु त्वं राजगृहं नगरम् , तत्र खलु त्वं सहदेवं जरासिन्धुसुतं ' करतल० यावत् समवसरत' इति पूर्ववत्-द्रौपद्याः स्वयंवरस्य वातों कथयित्वा 'काम्पिल्यपुरे नगरे समवसरत ' इति ब्रूहि । तथा स द्रुपद राजा की पुत्री द्रौपदी का स्वयंवर होने वाला है-सो आप कृपा करके शीघ्र ही वहां पधारें । (पंचमगं यं हथिसीसनयरं तत्थ णं तुम दमदंतं रायं करयल तहेव जाव समोसरह,छठं दयं महुरं नयरिं तत्थ णं तुमं धरं रायं करयल जाव समोसरह सत्तमं यं रायगिहं नयरं तत्थणं तुमं सहदेवं जरासिंधुसुयं करयल जाव समोसरह, अट्टनं दूयं कोडिपणं नयरं तत्थणं तुमं रुप्पि भेसगसुयं करयल तहेव जाव समोसरह, नवमं दूयं विराडनयर तत्थ णं तुम कीयगं भाउसयसमग्गं करयल जाव समोसरह, दसमं यं अवसेसेसु गामागरनगरेसु अणेगाइं रायसहस्प्लाई जाव समोसरह) इसी तरह पांचवे दूत को हस्तिशीर्षनगर में दमदन्त नाम के राजा के पास छठे दूत को मथुरा नगरी में धर राजा के पास, सातवें दूत को राजगृह नगर में जरासिंधु के पुत्र सहदेव के पास દીને સ્વયંવર થવાનું છે એથી તમે કૃપા કરીને અવિલંબ ત્યાં પધારે. (पंचमगं दूयं हत्थसीसनयर तत्थ णं तुम दमदत रायं करयल तहेव जाव समोसरह छ8 दूयं महुर नयर तस्थण तुम धर रायं करयल जाव समोसरह खत्तम दूयं रायगिहं नयर तत्थ ण तुम सहदेवं जरासिंधु सुय करयल जाव समोसरह अट्ठम दुयं कोडिण्ण नयर तत्थण तुम रूप्पि भेसगसुय करयल तहेव जाव समोसरह नवम दूयं विराडनयर तत्थ णं तुम कोयगं भाउसय. समग्गं करयल जाव समोसरह, दसम दूर्य अवसेसेसु गामागर नगरेसु अणे गाई' रायसहस्साईजाव समोसरह ) २मा प्रमाणे पांयमा तने ताशी नामा દમદન્ત નામના રાજાની પાસે, છઠ્ઠા દૂતને મથુરા નગરીમાં ધર રાજાની પાસે, સાતમા દૂતને રાજગૃહ નગરમાં જરાસિંધુના પુત્ર સહદેવની પાસે, આઠમા દૂતને કૌડિલ્ય નગરમાં ભીષ્મકના પુત્ર કિમ રાજાની પાસે, નવમાં દૂતને
For Private and Personal Use Only