________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
ज्ञाताधर्मकथाङ्गस उपरि प्रासादवरगतामाकाशतले कनकतिन्दूसकेन क्रीडन्तीं पश्यति, दृष्ट्वा, पोट्टि लाया दारिकाया रूपे च यौवने च लाइण्ये च 'जाव अझोववन्ने ' यावत्-मूच्छितः, गृद्धः, ग्रथितः, अध्युपपन्नः = अत्यन्नसक्ताइत्यर्थः कौटुम्बिक पुरुषान् शब्दयति, शब्दयिता, एवमवदत्-एपा खलु देवानुप्रियाः ! कस्य दारिका किं नामधेया ? । ततः खलु कौटुम्धिकपुरुषाः तेतलिपुत्रम् एवमवदन्-एषा खलु स्वामिन् ! कलादस्य मूषीकारदारकस्य दुहिता, भद्राया आत्मजा पोटिला नाम दारिका रूपेण च उस तेतलिपुत्र अमात्य ने प्रासाद के ऊपर छत पर सुवर्ण की कन्दुक ( गेंद ) से क्रीडा करती हुइ उस पोट्टिला दारिका को देखा । (पासित्ता पोहिलाए दारियाए रूवे य जाव अझोववन्ने कोडुबियपुरिसे सहावेह सद्दावित्ता एवं वधासी-एसा णं देवाणुप्पिया कस्स दारियो ? किं नाम धेज्जा?) देख कर वह उस पोट्टिला दारिका के रूप, यौवन एवं लावण्य में मूर्छित, गृद्ध, नथित बनकर उस पर अत्यन्त आसक्ति मे युक्त हो गया। उसी समय उस ने कौटुम्यिकपुरुषों को बुलाया-धुलाकर उन से इस प्रकार कहा-हे देवानुप्रियो! कहो यह कन्या किसकी है और इसका नाम क्या है ? ( तएणं कोडंघियपुरिसा तेयलिपुत्तं एवं वयासी-एसा णं सामी ! कलायस्स मूसियारदारगस्म धूया भद्दार अत्तया पोट्टिला नोमं दारिया स्वेण य जाव उकटुसरीरा) उन कौटुम्बिक पुरुषों ने तेतली पुत्र से ऐसा कहा-हे स्वामिन् ! यह मूषीकार दारक कलाद की पुत्री है जो भद्रा भार्या की कुक्षि से उत्पन्न हुई है।
મૂષિકારધારક કલાદના ઘરની પાસે થઈને જતા તે તેતલિપત્ર અમા મહેલના ઉપરની અગાશી ઉપર સોનાની દડીથી રમતી તે પદિલા દારિકાને જોઈ (पासित्ता पोटिलाए दारिभाए रूवे य जाव अज्झोववन्ने कोटुंबियपुरिसे सद्दावेइ सहावित्ता एवं वयासी एसा णं देवाणुप्पिया कस्स दारिया ? किं नामधेज्जा?)
તે પિટિલા દારિકાને જોઈને તે તેના રૂપ, યૌવન અને લાવણ્યમાં મૂચ્છિત શ્રદ્ધ, ગ્રતિ બનીને અત્યંત આસકત થઈ ગયે. તરત જ તેણે કૌટુંબિક પુરૂષોને બોલાવ્યા અને બોલાવીને તેણે તેઓને આ પ્રમાણે કહ્યું કે હે દેવા નુપ્રિયે ! બોલ, આ કન્યા કોની છે અને એનું શું નામ છે?
(तएणं कोडुबियपुरिसा तेयलिपुत्त एवं वयासी-एसा णं सामी । कलायस्स मूसियारदारगस्स धूया, भदाए अत्तया पोटिला नामं दारिया रूवेण य जाव उक्किट्ठ सरीरा)
તે કૌટુંબિક પુરૂએ તેતલિપુત્રને આ પ્રમાણે કહ્યું કે હે સ્વામિન! તે મૂષિકારદારક કલાદની પુત્રી છે અને ભદ્રાભાર્યાના ગર્ભથી તેને જન્મ થયે
For Private and Personal Use Only