SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गारधर्मामृतवर्षिणी टीका अ० १६ सुकुमारिका चरितवर्णनम् २४३ पुरुषैः सार्धमुदारान=श्रेष्ठान् भोगान् भुञ्जानां कुर्वतीं पश्यति, ततस्तस्याः सुकुमा रिकाया अयमेतद्रूपः- वक्ष्यमाणखरूपः संस्ः = विचारः समुदपद्यत - अहो ! खलु इयं स्त्री पूर्वभवे 'पोरागाणं पुराणानाम् पुरातनानां संचितानां कर्मण पुण्यकर्मणां चिविशेषं प्रत्यनुवन्ती विहरति तत्तस्मात् कारणाद् यदि खलु कोऽप्यस्य सुचरितस्थ तपोनियम ब्रह्मचर्यवासस्य कल्याणः - इष्टः शुभरूपः कटुत्तिविशेषः अस्ति, 'तो' तर्हि खलु अहमपि ' आगमिस्सेणं ' आगामिना भवग्रहणेन इमान् एतद्रूपान् उदारान् भोगान् यावद् भुञ्जाना ' विहउस पर चमर ढोरे । इस तरह से उस सुकुमारिका आर्या ने उन मंडली के पांच पुरुषों के साथ उस देवदत्ता गणिका को उदार मनुष्य भव संबन्धी काम भोगों को भोगते हुए देखा । (तएणं तीसे इमेया संजित्था - अहो णं दमा इत्थिया पुरा पोराणाणं कम्माणं जाब विहर) तो उस सुकुमारिका आर्या को इस प्रकार का यह विचार उत्पन्न हुआ- अहो ! इस स्त्री ने पूर्वभव में जो पुण्य कर्म कमाये हैं उन्हीं पुराने पुण्य कर्मों के यावत् फलवृत्ति विशेष को यह भोग रही है । (तं जणं के इमस्त सुचरियस तव नियमभचेरवासस्स कलाणे फलवित्तिविसे से अत्थि तो णं अहमवि आगमिस्लेगं भवग्गहणेणं इमेवारूबाई उसलाई जाव विहरिज्जामि, तिकडु नियाणं करेइ, करिता आयात्रभूमिओ पच्चोरुहइ ) इसलिये यदि इन पालित तप, नियम एवं ब्रह्मवर्ष व्रतों का कोई शुरूप फलवृत्ति विशेष है तो मैं भी आगामी भव में इसी तरह के उदार मनुष्य भव सम्बन्धी काम भोगों " Acharya Shri Kailassagarsuri Gyanmandir ઢળ્યા. આ રીતે તે સુકુમારિ આર્યોએ મંડળીના પાંચે માણુસાની સાથે તે देवदत्ता गणिअने उद्वार मनुष्यलवना अमलोगो लोभवतां लेया. ( तपण तीसे इमेारूवे संकप्पे समुज्जित्था - अहो णं इमा इत्थिया पुरा पोराणाणं कम्माणं जाव विहरइ ) त्यारे ते सुकुमार भार्याने या जतनो विचारભવ્યેા કે અહે ? આ સ્ત્રીએ પૂર્વભવમાં જે પુણ્યકમ કર્યા છે તેમને લીધેજ એટલે કે તે જ પૂર્વભવના પુણ્ય-કમેના ચાવતા વિશેષને આ ભેાગવી રહી छे. ( तं जइ णं केइ इमास सुचरियल्स तत्र नियम बंभचेरवालरस कल्ला फड़ वित्तविसे से अत्थि तो णं अहनवि आगमिस्से णं भवग्गहणे णं इमेवाहवाई' उरालाई जाय विहरिज्जामि, ति कट्टु नियाण करेइ, करिता आयावगभूमिओ पच्चारुह३) मा अघा भारा વડે આચરવામાં આવેલા તા, નિયમ અને બ્રહ્મચર્ય વ્રતાનું શુભ ફળ છે તે! હું પણ આવતા ભવમાં આ ાતના જ ઉદાર મનુષ્યભવ સંબધી કામલેગાને લગવું, આ પ્રમાણે વિચાર કરીને તેણે નિદાન For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy