SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३० anarai कथासूत्र ततः सा दासचेटी सागरदत्तस्य सार्थवाहस्य समीपमागत्यैनमर्थं निवेदयतीति योजना बोध्या । ततः खलु स सागरदत्तस्तथैव 'संयंते' संभ्रान्तः = उद्विग्नः सन् यचैव वासगृहं तत्रैवोपागच्छति, उपागत्य सुकुमारिकां दारिकामङ्के निवेशयति, निवेश्य एवमवादीत्-अहो ! इत्याश्वर्ये खलु हे पुत्र ! त्वं पुरा' पुरा - पूर्वभवेषु ' पोराणार्थं पुराणानाम् = अतीतकालकृतानां यावत् अत्र यावच्छब्देनेदं बोध्यम्- ' दुचिष्णाणं दुप्परकंताणं कड़ाणं पावाणं कम्माणं पावगं फलवित्ति * ' देखा तब मैं समझ गई कि वह यहां से चला गया है । इस प्रकार मैं चिन्ता में पड़ रही हूँ । सुकुमारिका की इस बात को सुनकर दालचेटी ने उसी समय वहां से वापिस आकर सागरदत्त को इस बात की खबर दी --" इस प्रकार यह पूर्वोक्त पाठ यहां लगा लेना चाहिये - (तएणं से सागरदन्ते तव संभते समाणे जेणेव वासहरे तेणेव उपागच्छ उवागच्छित्ता समालियं दारियं अंके निवेसेड, निवेसित्ता एवं वयाली, अहोणं तुमं पुत्ता पुरा पोरागाणं जाव पच्चणुभवनागी बिहरसितं माणं तुमं पुत्ता ओमण जाव शिपाहि-तुमं णं पुत्ता मम महाणसंसि विपुलं असणं४ जहा पुट्टिला जाव परिभाएमाणो विहराहि) इसके बाद वह सागरदत्त पहिले जैसा उद्विग्न चित्त होकर जहां वासगृह था वहां गया। वहाँ जा कर उसने सुकुमारिकादारिका को अपनी गोद में बैठा लिया और बैठाकर कहने लगा- हे पुत्र ! तुमने पहिले भवों में जो दुखीर्ण दुष्पाराकान्त, (कठिनताई से भोगने योग्य एवं कृत ज्ञानावरणीय आदि अशुभ कर्म उपार्जित જોયું ત્યારે મને ચાક્કસપણે ખાત્રી થઈ ગઈ કે તે અહીંથી ચાહ્યા ગયા છે. આ રીતે હું ચિંતામાં પડી છું. સુકુમારિકાની આ વાત સાંભળીને દાસીએ તરત જ સાગરદત્તને ખબર આપી. આ રીતે અહીં પહેલાના પાઠ જાણી લેવા જોઈએ, तरणं से सागरदत्ते तहेव संभंते समाणे, जेणेव वासरे तेणेत्र उवागच्छर, उवाग. च्छित्ता सुमालि दारिये अंके निवे सेइ, निवेसित्ता एवं क्यासी अहो णं तुमं पुत्ता ! पुरा पोराणाणं जाव पच्चणुभवमाणी विहरसिं तं माणं तुमं पुत्ता ओहमण जाव झियाहि-तुमं णं पुत्ता मम महाणसंसि विपुलं असणं ४ जहा पुट्टिला जान परिभाएमाणी विहराहि ) ત્યારપછી સાગરદત્ત પહેલાની જેમ વ્યાકુળ ચિત્તવાળા થઈને જ્યાં વાસગૃહ હતું ત્યાં આન્યા. ત્યાં આવીને તેણે સુષુમરિકા દ્વારિકાને પેતાના ખેાળામાં બેસાડી લીધી અને બેસાડીને કહેવા લાગ્યા કે હે પુત્રિ ! તેં પહેલા ભવમાં જે કંઈ દુષ્પી, દુષ્પરાક્રાંત અને કૃતજ્ઞાનાવરણીય વગેરે અશુભ કર્મો ઉપા For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy