________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૨૮
ज्ञाताधर्मकथासूत्रे
दृष्ट्वा एवमवादीत् ' इति कृत्वा अपranनः संकल्ला यावद - आर्तध्यानं
,
ध्यायति ।। सू० ११ ॥
मूलम्-तएणं सा भद्दा कलं पाउ० दासचेडिं सदावेइ सद्दावित्ता एवं व्यासी जाव सागरदत्तस्स एयमहं निवेदेइ, तपणं से सागरदत्ते तव संभंते समाणे जेणेव वासहरे तेणेव उवागच्छइ उवागच्छित्ता सूमालियं दारियं अंके निवेसेइ निवेसित्ता एवं वयासी - अहो णं तुमं पुत्ता ! पुरा पोराणा णं जाव पञ्चणुभवमाणी विहरसि तं मा णं तुमं पुत्ता ! ओहयमण जाव झियाहि तुमं णं पुत्ता मम महाणसंसि विपुलं असणं४ जहा पुट्टिला जाव परिभाएमाणी विहराहि, तरणं सा सुमालिया दारिया एयमहं पडिसुणेइ पडिणित्ता माहणसंसि विपुलं असणं जाव दलमाणो विहरइ ॥ सू०११ ॥
टीका - ' तरणं सा ' इत्यादि । ततः खलु सा भद्रा सार्थवाही=मुकुमारिका दारिकाया जननी ' कल्लं ' कल्ये द्वितीयदिवसे मादुः प्रभातायां रजन्यां यावत्
देखकर पलंग से उठी । उठकर उसने उस दमकपुरुषकी मार्गणा एवं गवेषणा की। उसमें उसने वासगृह के द्वार को खुला हुआ देखा। देखकर उसने विचारा कि वह दमक पुरुष अब चला गया है। ऐसा सोचकर वह अपहृत मनः संकल्प होकर यावत् आर्तध्यान करने लगी || सू० ११ ॥
"
तएणं सा भद्दा कल्लं ' इत्यादि ।
टीकार्थ - ( एणं) इसके बाद ( सा भद्दा कल्लं पाउ० दासचेडि શષ્યા ઉપરથી ઊભી થઈ. ઊભી થઈને તેણે તે દરિદ્ર માણસની શોધ ખાળ કરી. તેણે વિચાર કર્યાં કે તે રિદ્ર માણુસ તા જતા રહ્યો છે. આ રીતે વિચાર કરીને તે અપહતમનઃ સંકલ્પા થઈને યાવત્ આ ધ્યાનમાં ડૂબી ગઈ, ૫ સૂત્ર ૧૧ ૫
6
तणं सा हा कल' इत्यादि
,
टीडार्थ - (तएण ) त्यारणा (सा भद्दा कले पाउ० दाखवेडिं सहावे, सहा
For Private and Personal Use Only