________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणी टोका अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् ५ 'चेडियाचक्कबालसंपरिखुडा' चेटिकाचक्रवालसंपरिवृता-चेटिकाः दास्यस्तासां यच्चक्रवाल मण्डलं तेन संपरिवृता-सहिता दासीसमूहपरिवेष्टितेत्यर्थः, उपरिप्रासादवरगता प्रासादोपरिस्थिता-आकाशतले अनावृतप्रदेशे 'छत्त' इति प्रसिद्ध कनकमयेन स्वर्णनिर्मितेन 'तिंदसएणं' तिन्दूसकेन कन्दुकेन क्रीडन्ती २ विहरति ॥ मू० १॥
मूलम्-इमं च णं तेयलिपुत्ते अमच्चे पहाए आसखंधवरगए महया भडचडगरवंदपरिक्खित्ते आसवाहणियाए णिज्जायमाणे कलायस्त मूसियारदारगस्त गिहस्स अदूरसामंतेणं वीइवयइ। तएणं से तेयलिपुत्ते मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीइवयमाणे२पोटिलंदारियं उप्पिं पासायवरगयं आगासतलगंसि कणगतिंदूसएणं कीलमाणी पासइ, पासित्ता पोटिलाए दारियाए रूवे य जाव अज्झोववन्ने कोडुंबियपुरिसे सदावेइ, सद्दावित्ता. एवं वयासी - एसा णं देवाणुप्पिया ! कस्स दारिया ? किं नामधेजा ?। तएणं कोडंवियपुरिसा तेयलिपुत्तं एवं वयासी-एसा णं सामी ! कलायस्स मूसियारदारगस्स धूया, भद्दाए अत्तया पोटिला नामं दारिया रूवेण यजाव उकिट्ठसरीरा।तएणं से तेयलिपुत्ते आसवाहणियाओपडिनियत्ते समाणे विभूसिया चेडियाचक्कवालसंपरिबुडा उप्पि पासायवरगया आगास तलगंसि कणगमएणं तिंदूसएणं कीलमाणी २ विहरइ ) एक दिन की बात है कि यह स्नान कर के तथा समस्त आभरणों से विभूषित हो करके अपनी दासियों के साथ प्रासाद के ऊपर छत पर सुवर्ण निर्मित कन्दुक (गेंद ) से क्रीडा कर रही थी। सूत्र ॥ १॥
એક દિવસે તે સ્નાન કર્યા બાદ પોતાના બધા અંગેને ઘરેણાંઓથી શણગારીને પોતાની દાસીઓની સાથે મહેલની ઉપરની અગાશીમાં સેનાથી બનાવવામાં આવેલી દડીથી રમી રહી હતી. સૂત્ર “૧” .
For Private and Personal Use Only