SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाताधर्मकथासूत्र आर्तध्यानध्यायामि । ततः खलु सा दासचेटी सुकुमारिकाया दारिकाया अन्तिके एतमर्थ श्रुत्वा, यौव सागरदत्तः सार्थवाह =सुकुमारिकायाः पिता, तरैवोपागच्छति, उपागत्य तं सागरदत्तमेतमर्थ निवेदयति । ततस्तदनन्तरं स सागरदत्तः सार्यवाहो दासचेटयाअन्तिके एतमय श्रुत्वा निशम्य आशुजप्तः शीघ्रं क्रोधाविष्टः सन् यत्रैव जिनदत्तस्य सार्थवाहस्य गृहं तत्रैवोपागच्छति, उपागत्य जिनदत्तं सार्थवाहमेवमवादीत्-हे देवानुप्रिय ! किं-कथं खलु एवं युक्तम्-उचितं वा प्राप्त कुलमर्यादामनुप्राप्तं वा कुलानुरूपं कुलयोग्यतानुकूलं वा कुलसदृशं कुलसाम्यापन्नं वा, यत् खलु सागरो दारकः सुकुमारिका दारिकामदृष्टदोषां निर्दोषां पतिव्रता गई कि वे चले गये है इस विचार से मैं अपहतमनः संकल्प होकर आर्तध्यान-चिन्ता-में पड़ रही हैं। इस प्रकार सुकुमारिका की बात सुनकर वह दासचेटी बहुत सोच विचार करके वहां से सागरदत्त के पाम आई । ( उवागच्छित्ता सागरदत्तस्स एयम निवेएइ-तएणं से मागरदत्ते दासचेडीए अंतिए एयमढे सोच्चा निसम्म आसुरत्ते जेणेव जिणदत्तस्स सत्यवाहस्स गिहे तेणेव उवागच्छ इ-उवाच्छित्ता जिणदत्तं एवं क्यासी ) वहाँ आकर उसने सगरदत्त से इस बात को कहा-। इस तरह दासचेटी के मुख से इस योत को सुनकर और उसे हृदय में धारण कर सागरदत्त बहुत अधिक-क्रुद्ध हआ-और उसी समय जहां जिनदत्त सार्थवाह का घर था वहां गया। वहां जाकर उसने जिनदत्त से इस प्रकार कहा-(किण्हं देवाणुप्पिया ! एवं जुत्तं वा पत्तं वा कुटाणुरूवं वा कुलसरिसं या जन्नं सागरदारए सूमालियं મનઃ સંકલ્પ થઈને આતંદયાન-ચિંતામાં પડી છું આ રીતે સુકુમારીકાની વાત સાંભળીને તે દાસ ચેટી ખૂબજ વિચાર કરીને ત્યાંથી સાગરદત્તની પાસે ગઈ उवागच्छित्ता सागरदत्तस्य एयम निवेएइतएणं से सागरदत्ते दासचेडीए अंतिए एयभद्रं सोचा निसम्म आसुरुत्ते जेणेव जिणदत्तस्म सत्यवाहस्स गिडे तेणेव उवागच्छइ-उवागच्छित्ता जिणदत्त एवं वयासो) ત્યાં આવી ને તેણે સાગરદત્તને આ વાત કરી. આ રીતે દાસ ચેટીન મુખથી બધી વિગત સાંભળીને અને તેને હૃદયમાં ધારણ કરીને સાગર દત્ત અત્યંત ગુસ્સે થયો અને તરત જ જ્યાં જિનદત્ત સાર્યવાહનું ઘર હતું ત્યાં ગ. ત્યાં જઈને તેણે જિનદત્ત સાર્થવાહને આ પ્રમાણે કહ્યું કે (किणं देवाणुप्पिया ! एवं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं वा जन्नं सागरदारए ममालिथं दरियं अदिइदोसं पइवयं विपनहाय इहमागओ बहहिं खिज्जणियाहि य रुहणियाहि य उवालभइ) For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy