________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथाङ्गसूत्रे एवमवादी-हे देवानुपिये ! गच्छ खलु स्वं ' बहुवरस्स' वधूवरयोः समीपे 'मुधोवगियं ' मुखधावनिकांदाधावनादिरूपाम् ' उवणेहि ' उपनय यापय । ततः खलु सा दासचेटी भद्रया सार्थवाह्या एवमुक्तासती ' एयमटुं' एतमर्थम्= एतद्वचनं ' तथा ऽस्तु ' इतिकृत्वा प्रतिशगोति, प्रतिश्रुत्य ' मुहधोवणियं' मुख धावनिकां Zलाति, गृहीत्वा यत्रैव वासगृहं तत्रैवोपरागच्छति, उपागत्य सुकुमारिकां दारिकामेकाकिनी यावत्-ध्यायन्ती आर्तध्यानं कुर्वतीं पश्यति. दृष्ट्वा एवमवादीत्हीने द्वितीय दिन प्रातः काल होते ही दासपुत्री को बुलाया ( सहावित्ता एवं वयासी गच्छह णं तुमं देवाणुप्पिए! वहूवरस्स मुधोवेणियं उवणेहि तएणसा दासचेडी भद्दाए एवं वुत्ता समाणी एयमढे तहत्ति पडि सुगंति मुहयोवणियं गेण्हइ, उवागच्छित्ता, सूमालियं दारियं जाव झियायमाणिं पासइ, पासित्ता एवं वयासी-किन्नं तुम देवाणुप्पिया!
ओहमणेसंकप्पा जाब झियाहिसि ? तरण मा सूमालिया दारिया तं दासचेडी एवं क्यासी-एव खलु देवाणुप्पिया सागरए दारए मम सुहपसुत्तं जणित्ता मम पासोओ उट्टेह, उहित्ता वासघरदुवारं अवगुणइ, जाव पडिगए ) घुलाकर उससे ऐसा कहा कि हे देवाणु प्रिय तूंजा,
और बधूवर के पास इस दन्त धावन आदिरूप मुख धावनिका को ले जा भद्रा के इस कथन को उस दासचेटी ने “ तहत्ति" कहकर स्वीकार कर लिया और मुख धावनीको को ले लिया-और लेकर फिर वह जहां वासगृह था-वहां गई । वहां पहुंचकर उसने सुकुमारिका दारिका कों ચિંતામાં ગમગીન થઈ ગઈ. એટલામાં બીજા દિવસે સવારે ભદ્રાસાર્થવાહીએ દાસપુત્રીને બેલાવી.
(सदायित्ता एवं वयासी गच्छह णं तुम देवाणुप्पिए ! बहूवरस्स मुहधोवणियं उवणेहि, तएणं सा दासचेडी भदाए एवंवुत्ता समाणी एयमई तहत्ति पडिसुणंति महधोवणियं गेहइ, गेण्हित्ता जेणेव वासघरे तेणेव उवागच्छइ, उवागच्छित्ता, ममालियं दारियं जाव झियायमाणि पासइ, पासित्ता एवं वयासी-किन्नं तुम देवाणुप्पिया ओहयमणसंकप्पा जाव झियाहिसि ? तएणं सा मूमालिया दारिया तं दासचेडी एवं वयासी-एवं खलु देवाणुप्पिया! सागरए दारए मम सुहपसुत्तं जणित्ता मम पासाओ उठेइ, उद्वित्ता वासघरदुवारं अवगुणइ, जाव पडिगए)
બોલાવીને તેને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે તુ વરવધુની પાસે આ દંતધાવન વગેરે મુખધાવનિકા લઈ જા. ભદ્રાના આ કથનને સાંભળીને તે દાસચટીએ “* તહત્તિ” કહીને તેને સ્વીકારી લીધું અને મુખધાનિકા ( દાતણ ) ને લઈ લીધું અને લઈને તે જ્યાં વાસગૃહ હતું ત્યાં ગઈ ત્યાં
For Private and Personal Use Only