SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ममगारधर्मामृतषिणी टी० अ० १६ सुकुमारिकाचरितवर्णनम् २०१, कलंवचीरियापत्तेह वा सत्तिअग्गेइ वा कौतग्गेइ वा तोमरग्गेइ वा भिंडिमोलग्गेइ षा सूचिकलावएइ वा विच्छुयडंकेइ वा कविकच्छूइ वा इंगालेइ वा मुम्सुरेइ वा अच्चीइ वा जालेइ वा आलाएइ वा सुद्धागणीइ वा भवेयास्वेसिया?, नो इणढे समहे, करपत्रमिति वा क्षुरपत्रमिति वा कदम्बचीरिकापत्रमिति वा शक्त्यग्रमिति वा कुन्ताग्रमिति वा तोमराग्रमिति वा भिन्दिपालाग्रमिति वा वृश्चिकदंश इति वा फपिकच्छुरिति वा अङ्गार इति वा मुर्मुर इति वा अर्चिरिति वा ज्वालेति वा, अलातमिति वा शुद्धाग्निरिति वा भवेदेतद्रूपः-स्यात् ?, नायमर्थः समर्थः, इति । तत्र करपत्रक्रकचं ' करवत् ' इति प्रसिद्धं क्षुरपत्रम्=' उस्तरा' इति प्रसिद्धम् , कदम्बचीरिकापत्रम्-कदम्बचीरिका-तृणविशेषः, अस्या अग्रभागोऽतितीक्ष्णो भवति तस्य पत्र, शक्तिः शस्त्रविशेषः-त्रिशुलं वा तस्या अग्रभागः स्व कुन्तः 'भाला ' इति प्रसिद्धः शस्त्रविशेषः, तदग्रभागः, तोमरः बाण विशेषस्तदग्रभागः, भिन्दिपाल = शस्त्रविशेषः सूचीकलापकं सूचीसमूहस्तस्याग्रभागः, वृश्चिकदंशावृश्चिक कण्टका, कपिकच्छुः-खर्जुकारी वनस्पतिविशेषः, अङ्गारः ज्वालारहितोऽग्निः, मुर्मुरः अग्निपत्ते वा, सत्ति अग्गेइवा कोतग्गेइवा तोमरग्गेइ वा, भिंडिमालग्गे वा सूचिकलावएइवा विच्छुय डंकेड या कवि कच्छूइवा इंगालेइ वा मुम्मुरेह वो अच्चोइ वा जालेइ वा आलाइ वा सुद्धागणीइ वा भवेयारू वेसिया ? नो इणद्वे समढे ) कर पत्र-कर वत, सुर पत्र-उस्तरा कदम्बचीरिका पत्र छुहिया घास-जिसका अग्रभाग अधिक तीक्ष्ण होतो है शक्ति-अग्र -शक्ति-त्रिशूल अथवा आयुधविशेष का अग्रभाग कुन्तान भाले की नोक तोमराग्र-बाण की अनी भिन्दिपाल-शस्त्र विशेष-का अग्रभागसूची कलापका अग्रभाग-बिच्छु का डंक कपिकच्छु-करेंच-जिसके स्पर्श होनेपर खुजली आती है-ज्वाला रहित अग्नि, मुर्मुर-अग्निकणमिश्रित तोमरग्गेइ वा, भिडिमालग्गे वा सूचिकलावएइ वा विच्छय डंकेइ वा, कविकच्छुइ वा इंगालेइ वा, मुम्मुरेइ वा अच्चोइ वा जालेइ वा, आलाइ वा सुद्धागणीइ वा भवेयारूवे सिया ? नो इणहे समढे) ४२५३-४२१त, क्षु२५त्र - असो, या पत्र-छुरिना અગ્રભાગ એકદમ તીણ હોય છે, શકિત-અગ્ર-શક્તિ,-ત્રિશૂળ અથવા આયુધ વિશેષને અગ્રભાગ, કુંતાગ્ર-ભાલાની અણી, તેમાગ્ર-તીરની અણી, ભિદિવાલવિશેષને અગ્રભાગ, સૂચકલાપનો અગ્રભાગ, વીંછી ડંખ, કવિકચ્છ-કવચજેના સ્પર્શથી ખંજવાળ આવે છે, વાળા રહિત અગ્નિ, મુર્મર-અગ્નિકશ મિશ્રિત ભરમ, અચિલાકડાઓથી સળગતી વાળ, વાળા–લાકડા વગરની For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy