________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हातापर्मकथा से ?, तएणं ते कोडुंबियपुरिसा जिणदत्तेण सत्थवाहेणं एवं वुत्ता समाणा हट्ट करयल जाव एवं वयासी-एस णं देवाणुप्पिया ! सागरदत्तस्स सस्थवाहस्त धूया भदाए अत्तया सूमालिया नाम दारिया सुकुमालपाणिपाया जाव उक्किट्रसरीरा तपणं से जिणदत्ते सत्थवाहे तेसि कोडुंबियाणं अंतिए एयम सोचा जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता बहाए जाव मित्तनाइ परिबुडे चंपाए० जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तएणं सागरदत्ते सत्यवाहे जिणदत्तं सत्थवाहं एजमाणं पासइ पासित्ता आसणाओ अब्भुटेइ अब्भुद्वित्ता आसणेणं उवणिमंतेइ उवणिमंतित्ता आसत्थं वीसत्थं सुहासणवरगयं एवं वयासी-भण देवाणुप्पिया ! किमागमणपओयणं ?, तएणं से जिणदत्ते सत्थवाहे सागरदत्तं सस्थवाहं एवं वयासी-एवं खल्लु अहं देवाणुप्पिया ! तव धूयं भहाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि, जइ णं जाणाह देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिजं वा सरिसो वा संजोगो दिजउणं सूमालिया सागरस्स, तएणं देवाणुप्पिया कि दलयामो सुकं सुमालियाए?, तएणं से सागरदत्ते तं जिणदत्तं एवं वयासी-एवं खलु देवाणुप्पिया सूमालिया दारिया मम एगा एगजाया इट्टा जाव किमंग पुण पासणयाए ते नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं तंजइणं देवाणुप्पिया! सागरदारए मम घरजामाउए
For Private and Personal Use Only