________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
શ્
hattarai tere
जाव गिरिकंदरमालीणा इव चंपकलया निव्वाए निव्वाघायंसि जाव परिवड्ढइ, तपणं सा सूमालिया दारिया उम्मुक्कबालभावा जान रूवेण य जोवणेण य लावण्णेण य उक्किट्ठा उक्किट्ठ सरीरा जाया यावि होत्था ॥ सू० ७ ॥
"
टीका - ' साणं तओ' इत्यादि । सा खलु नागश्रीः ततोऽनन्तरम् उद्वर्त्य जम्बूद्वीपे दीपे भारते वर्षे चम्पायां नगर्यां सागरदत्तस्य सार्थवाहस्य भद्राया भार्यायाः कुक्षौ ' पच्चायाया ' प्रत्यायाता गर्भेसमागता । ततः खलु सा भद्रा सार्थवाही नवसु मासेषु बहुप्रतिपूर्वेणु अष्टमेषु रात्रिन्दिवेषु व्यतिक्रान्तेषु सत्सु दारिकां साणं तओतरं' इत्यादि ।
Acharya Shri Kailassagarsuri Gyanmandir
टोकार्थ - (सा णं तओऽणंतरं उदट्ठित्ता ) इसके बाद वह नागश्री खर पृथ्वी कायिका से निकल कर ( इहेव जंबूद्दीवे दीवे भारहे वाले चंपाए नयरीए सागरदत्तस्स सत्थवाहस्स भद्दाए भारियाए कुच्छिसिदारियत्ताए पच्चायाया ) इसी जंबूद्वीप नाम के द्वीप में स्थित भारतवर्ष नामके क्षेत्र में वर्तमान चंपानगरी में सागरदत्त सेठ की धर्मपत्नी- भद्रा की कुक्षि में पुत्रीरूप से अवतरी ( तरणं सा भद्दा सत्थवाही नवहं मासाणं दारियं पासा सुकुमालकोमलियं गयनालुयसमाणं तीसे दारियाए वित्त बारिसाहियाए अम्मापियरो इमं एयारूवं गोन्नं गुणनिष्पन्नं नाम घेज्जं करेंति, जम्हाणं अम्हं एसा दारिया सुकुमाला गयतालुप समाणा सं होणं अहं इमीसे दारियाए नामधेज्जे सुकुमालिया ) भद्रा सार्थ
,
'सा णं तओऽनंतर' उवट्ठित्ता' इत्यादि
टीडार्थ - ( साणं तओडणंतर' उवद्वित्ता) त्यारपछी ते नागश्री पर पृथ्वि वि४थी नीउणीने ( इहेब जंबूद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदस सत्यवास्स भद्दा भारियाए कुच्छिसि दायित्ताए पच्चायाया ) એ જ જ બુઢીપ નામના દ્વીપમાં આવેલા ભારત નામના ક્ષેત્રમાં વિશ્વસાન ચ'પાનગરીમાં સાગરદત્ત શેઠની ધર્મપત્ની ભદ્રાના ઉદરમાં પુત્રી રૂપમાં અવતરી. ( तरणं सा भद्दा सत्यवाही नवन्दं मासाणं० दारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं ती से दारियाए निव्वत्तवारिसाहियाए अम्मावियरो इमं एयारूवं गोन्नं गुणनिफन्नं नामधेज्जं करेंति, जम्हाणं अम्हं एसा दारिया सुकु माला गयतालुयसमाणा तं होडणं अहं इमी से दारियाए नामधेज्जे सुकुमालिया)
----
For Private and Personal Use Only