________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतमर्षिणी हो० भ०१६ धर्मरुच्यनगारचरितवर्णनम्
. १७१
"
उपागत्य नागश्रियं ब्राह्मणी मेवमवादिषुः उक्तवन्तः, हं भो ! नागश्रीः ! अमार्थित प्रार्थिके ! मरणाभिलाषिणि ! दुरन्तप्रान्तलक्षणे ! हीनपुण्यचातुर्दर्शिके ! धिगस्तु खलु तव अधन्यायाः अपुण्यायाः यावद्-दुर्भगनिम्बगुलिकायाः, अत्र द्वितीयार्थे षष्ठी स्वात् यथा खलु त्वया तथारूपः साधुः साधुरूपो धर्मरुचिरनगारो मासक्षपणपारण के शारदिकेन तिक्ताला केन यावद् व्यपरोपितः, ' उच्चावयाहि ' उच्चावचाभिः=उच्चनीचाभिः ' अकोसणादि ' आक्रोशनाभिः = निन्दावचैः नीचाऽसि त्वमित्यादिभिर्वचनै: ' अक्कोसंति ' आक्रोशन्ति- फटकारयन्ति उच्चावचाभिः उद्धं सनाभिः दुष्कुलोत्पन्नाऽसित्यादिवचनैः, ' उद्धसेंति ' उद्धंसयन्ति - कुलादि( उवागच्छित्ता णागसिरीं माहणों एवं वयासी ) हं भो ! नागसिरी ! अपत्थिय पत्थिय दुरंतपत लक्खणे, हीण पुष्णचाउद्दसे घिरत्थुणं तव अघनए अपुन्नाए जावणिंबोलियाए जाए णं तुमे तहारूवे साहू साहूरूवे मास खमणवारणसि साल एणं जाव ववरोविए उच्चावएयाहि अक्कोसणाहि अको संति.. उद्ध से ति) वहां आकर न्होंने नागश्री ब्राह्मणीसे कहा अरीओ नागश्री ! अरी अप्रार्थित प्रार्थके । हे दुरन्तप्रान्त लक्षणे | ओ हीन पूण्य चातुर्दशि के ! तुझ अपुण्य अधन्या को धिक्कार हो ! तूं दुर्भग निम्बगुलिका जैसी अनादरणीय है जो तूने मासखमण के पारणा के दिन घरपर आहार लेने के निमित्त आये हुए तथा रूप साधुरूप धर्मरुचि अनगार को शारदिक तिक्त कडवे तुंबे का शाक देकर जीवन से रहित कर दिया है। तूंबडी नीच है इत्यादि रूप ऊँच नीच आक्रोश निन्दा - वचनों से उन्हों ने उसे फटकारा तूं नीच खानदान की
( उवागच्छित्ता णागसिरों माहणीं एवं वयासी-हं भो ! नागसिरी ! अपत्थि य पत्थिय दुरंत पंतलक्खणे, हीनपुष्णचाउद से घिरत्थु णं तब अपनाए अपुन्नाए जाब गिबोलियाए जाए णं तुमे तहारूवे साहू साहूरूचे मासखमणपारणंसि सालइणं जाव ववरोत्रिए उच्चावण्यादि अक्कोसणाहिं अक्को संति... उर्द्धसे ति) ત્યાં આવીને તેમણે નાગશ્રી બ્રાહ્મણીને કહ્યું કે- કે સુઈ એ નાગશ્રી ! અપ્રાર્થિત પ્રોથકે ! હે દુરત પ્રાંત લક્ષણે ! એ હીનપુણ્ય ચાતુ શિકે! તારા જેવી પાપણી અધન્યાને ધિકકાર છે. તું દુભગ નિખર્ચુલિકા ( લિમાળી જેવી અનાદરણીય છે. કેમકે તેણે માસ-ખમણના પારણાંના દિવસે ઘેર આહાર લેવા માટે આવેલા તથારૂપ સાધુ સાધુરૂપ ધરુચિ અનગારને શારકિ તિકત કડવી તુ બડીનુ શાક આપીને મારી નાખ્યા છે. તું સાવ નીચ છે, આમ ઘણા ઊંચ-નીચ આક્રોષ-નિદા–ના વચનથી તેઓએ તેને ફીટકારી. તુ નીચ
For Private and Personal Use Only