SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन गारधामृतपरिणी टी० अ०१६ धर्मरुध्यनगारचरितवर्णनम् १६९ सोलसहिं रोयायंकेहिं अभिभूया समाणी अट्टदुहट्टवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमहिइएसु नेरएसु नेरइयत्ताए उववन्ना ॥ सू० ५॥ _टीका-'तएणं ते ' इत्यादि । ततः खलु ते श्रमणाः निर्ग्रन्था धर्मघोषाणां स्थविराणामन्ति के एतमर्थं श्रुत्वा निशम्य चंम्पायाँ श्रृङ्गाटक-यावन्महापथेषु बहुः जनस्य एवमाख्यान्ति धिगस्तु खलु हे देवानुप्रियाः ! नागश्रियं ब्राह्मणी याय दुर्भगनिम्बगुलिकाम् , यया खलु तथारूपः साधुः साधुरूपो धर्मरुचिरनगार:-चार दिकेन यावत्तिक्तालाबुकेन जीविताव्यपरोपितः। ततः खलु तेषां श्रमणानामन्तिके 'तएणं ते समणा निग्गंथा ' इत्यादि ॥ टीकार्थ-(तएणं) इसके बाद (ते समणा निम्गंथा धम्मघोसा राणं अंतिएएयमलु सोच्चा निसम्म चंपाए सिंघाडगतिग जाव बहुजणस्स एकमाइक्खंति-धिरत्युणं देवाणुप्पिया! नागसिरीए जाव णिवालियाए जाएणं महारूवे साहू साहरूवे सालइएणं जीवियाओ ववरोवेइ) उन श्रमण निर्ग्रन्थोंने धर्मघोष स्थविर के मुख से इस समाचार को सुनकर और उसका हृदय में विचार कर चंपानगरी में शृंगाटक यावत् महापथों में बहुजनों से ऐसा कहा हे देवानुप्रियो ! ब्राह्मणी नागश्री को धिक्कार है यावत् निम्ब की निबोली जैसी अनादरणीय है कि जिसने तथा रूप साधु-साधुरूप धर्मरुचि अनगार को शारदिक यावत् कडबे तुम्बे का शाक देकर जीवन से रहित कर दिया है । (तएणं तेसि समणाणं अं. 'तएणं ते समणा निग्गथा ' इत्यादि2 . (तएणं) त्या२मा (ते समणा निग्गंथा धम्मघोसा थेराणं अतिए एयमटं सोचा निसम्म चंपाए सिंघाडगतिग जाव बहुजणस्स एव माइक्वंति-धिरत्युणं देवाणुप्पिया! नागसिरीए माहणीए जाब णिकोलियाए जाए णं तहारूवे साहू साहूरूवे सालइएणं जीवियाओ क्रोवेइ ) તે શ્રમણ નિગ્રંથોએ ધષિ વિરના મુખથી આ વાત સાંભળીને અને તેને હદયમાં ધારણ કરીને ચંપાનગરીમાં કંગાટક મહાપ વગેરેમાં ઘણા માણુને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! બ્રાહ્મણી નાગશ્રીને ધિક્કાર છે અને તે લીમડાની લીંબેળીની જેમ અનાદરણીય છે કેમકે તેણે તથારૂપ સાધુ સાધુરૂપ ધર્મરુચિ અનગારને શારદિક કડવીબડીનું શાક આપીને મારી નાખ્યા છે. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy