________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० १६ धर्मच्यनगारचरितवर्णनम्
१६५
स्वभावेन भद्रकः - शान्तः, यावद् यावत् करणादिदं द्रष्टव्यम् -' पगइ उवसंते, पगड़ - पशु को हमाणमायालोहे, मिउमद्दवसंपण्णे, आलीणे, भद्दए, इति । प्रकृत्युपशान्तः, प्रकृति प्रतनुक्रोधमानमाया लोभः, मृदु मार्दवसंपन्नः, आलीनः, भद्रकः, इति । विनीतः । मासं मासेणं' मासं शप्य मासेन = मासक्षपणनामकेन, अनिक्षितेन = अन्तरहितेन, अविश्रान्तेनेत्यर्थः तपः कर्मणा विचरन पारणकदिने यावत्नागश्रिया ब्राह्मण्यगृहमनुपविष्टः, ततस्तदनन्तरं सा नागश्री ब्राह्मणी यावत्शारदिकं तिक्ताला कं 'निसिरइ ' निस्सृजाते पात्रे निक्षिपतिस्म । ततः धर्मरुचि
अणगारे पगइमद्दए जाव विणीए मासं मासेणं अणिक्खिन्तेणं तवोकम्मेणं जाव नागसिरीए माहणीए गिहे अणुपविट्टे तरणं सो नागसिरी माहणी जाव निसीरह, तरगं से धम्मरुई अणगारे अहापजत्तमित्ति कट्टु जाव कोले अणवकखेमाणे विहरइ, सेणं धम्मरुई अणगारे बहुणि वासाणि सामन्नपरियागं पउजित्ता आलोयपडिक्कते समाहि पत्ते कालमासे कालं किवा उडूं सोहम्म जाव सव्वसिद्धे महाविमाणे देवताए उवबन्ने टिई पण्णत्ता ) आर्थो ! सुनो बात ऐसी है मेरे अन्ते वासी शिष्य- धर्भरुचि अनगार स्वभाव से ही भद्र परिणामी थे । यावत् शब्द से इस पाठ का यहां संग्रह हुआ है " पगह उवसंते पगइ पगणु कोहमाणमाया लोहे मिउमदवसंपणे आलीणे भद्दए "। ये अविश्रान्त अंतर रहित - मास नामखमण पारणा करते थे । आज उनके पारणा का दिन था - सो गोचरीके लिये भ्रमण करते हुए ये नागश्री ब्राह्मणीके घर
foote मासं मासेणं अणिक्खित्तेणं तवो कम्मेणं जाव नागसिरीए माहणीए गिहे अणुवि एणं सा नागसिरि माहणी जात्र निसीर, तरणं से धम्मरूई अणगारे अहापज्जमित्ति कट्टु जाब कालं अणवखेमाणे विहरइ, सेणं धम्मरूई अणगारे बहूणि वासाणि सामन्नपरियागं पउणित्ता अलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा उड्ड सोहम्म जाव सव्वसिद्धे महात्रिमाणे देवत्ताए उनबन्ने ठिई पत्ता) मार्यो ! सांलणो, वात એવી છે કે મારા અંતેવાસી શિષ્યધ રુચિ અનગાર સ્વભાવથી જ ભદ્ર પરિણામી હતા. યાવત્ શબ્દથી અહીં આ પાઠના संग्रह थयो छे-" पगइ उवसंते " ( पगइपयणु को हमाणमायालोहे मिउमद्दव संपण्णे अलिणे मद्दए ) तेथे अविश्रांत-मंतर रडित - ( निरंतर ) भास अभ કરતા રહેતા હતા. આજે તેમના પારણાનેા દિવસ હતા, તે આહાર માટે ભ્રમણુ કરતાં નાગશ્રી બ્રાહ્મણીના ઘેર ગયા હતા. બ્રાહ્મણીએ શારદિક તિકત
For Private and Personal Use Only