________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवषिणी टी० अ० १६ धर्मरुच्यनगारचरितवर्णनम् १६३ इतिकृत्वा-इतिखेदं कृत्वा धर्मरुचेरनगारस्य 'परिनिव्वाणवत्तियं' परिनिर्वाणप्रत्ययिकं परिनिर्वाणं मरणं तत्र यन्मृतशरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव तदेव प्रत्ययोहेतुर्यस्य स परिनिर्वाणप्रत्ययिकः तं तथा, मृतपरिष्ठापननिमित्तकमित्यर्थः कायोत्सर्ग कुर्वन्ति, कृत्वा धर्मरुचेरनगारस्याऽऽचारभाण्डकं वस्त्रपात्रादिकं गृह्णन्ति गृहीत्वा यत्रैव धर्मघोषाः स्थविरास्तत्रैवोपागच्छन्ति,उपागत्य गमनागमनम् इपिथिको प्रतिक्रामन्ति, प्रतिक्राम्यैवमवादिषुः एवं खलु हे स्वामिन् ! वयं युष्माकमन्तिकात् प्रतिनिष्क्रामामः प्रतिनिर्गताः, प्रतिनिष्क्रम्य सुभूमिभागस्योद्यानस्य इस प्रकार कहकर उन्होंने वहीं पर मृत शरीर को वोसराने रूप कायोस्सर्ग किया। ( करित्ता० उबागच्छ० ) कायोत्सर्ग करके फिर उन्होंने उन धर्मरुचि अनागार के आचार भांडको को वस्त्र पात्रादिकों को-उठा लिया-उठाकर वे जहां धर्मघोष स्थविर थे-वहां आये ( उवागच्छित्ता गमणागमणं पडिक्कमंति, पडिक्कमित्ता एवं वयासी-एवं खलु अम्हेतुम्भं अंतियाओ पडि निक्खमामो २ सुभूमिभागस्स उज्जाणस्स परिपे. रंतेणं धम्मरुइस्स अगगारस्स सव्व जाव करेमाणे जेणेव थंडिल्ले तेणेव उवा० २ जाव इहं हवमागया, तं कालगएणं भत्ते ! धम्मरुई अणगारे इमे से आयारभंडए - तएणं ते धम्मघोसा थेरा पुत्वगए उवओगं गच्छति गच्छित्ता समणे निग्गंथे निग्गंथोओ य समावेति-सद्दावित्ता एवं क्यासी) आकर के उन्होंने ईगिथिक प्रतिक्रमण किया। प्रतिक्रमण करके फिर इस प्रकार वे कहने लगे हे स्वामिन् ! हम लोग आपके पास से यहां से गये-और जाकर सुभूमिभाग उद्यान की चारों રીતે કહીને તેમણે ત્યાંજ મૃત શરીરને વસરાવા રૂપ કાર્યોત્સર્ગ કર્યો.' (करित्ता. उव.गच्छ० ) योस ४रीने तमामे यथि मनगारा मायार ભાંડકોને તેમજ વસ્ત્રોને લઈ લીધાં અને લઈને જ્યાં ધર્મશેષ સ્થવિર હતા ત્યાં આવ્યા. (उवागच्छित्ता गमगागमगं पडिक्झमंति, पडिक्कमित्ता एवं वयासो-एवं खलु अम्हे तुम्भं अंतियाओ पडिनिक्खमामो २ सुभूमिभागास उन्नाणस्स परिपेरंतेगं धम्मरुस्त अगगारस्त सब जाव करेमाणे जेणे थंडिल्ले तेणेव उवा० जाव इहं हन-मागया तं कालगरगं भंते ! धम्माई अगगारे इमे से आयारभंडए तरण ते धम्मघोसा थेरा पुधगए उपभोग गच्छति गच्छित्ता समणे निगंथे निग्गंधीओ य सद्दावेति-सदावित्ता एवं वयासी) ત્યાં આવીને તેમણે ઈપથિક પ્રતિક્રમણ કર્યું. પ્રતિક્રમણ કરીને તેઓ આ પ્રમાણે કહેવા લાગ્યા કે હે સ્વામિન ! અમે લેકે અહીંથી આપની પાસેથી ગયા અને જઈને સુબમિભાગ ઉદ્યાનની મેર ફરતાં ફરતાં ધર્મરુચિ
For Private and Personal Use Only