SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 अमगारधर्मामृतवर्षिणी टोका अ० १६ धर्मरुच्यनगारचरितवर्णनम् -१६१ शब्दयित्वा, एवं = वक्ष्यमाणप्रकारेण, अत्रादिषुः = उक्तवन्तः, एवं खलु हे देवानुपियाः ! धर्मरुचिरनगारो मासक्षपणपारणके शारदिकस्य तिक्तकटुकतुम्बकस्य यावत - स्नेहावगाहस्य णिसिरणद्रयाए ' निसृजनाथं वहिर्निर्गतश्चिरगतः तस्मिन गते सति बहुतरः कालो व्यतीत इत्यर्थः । तत्-तस्माद् गच्छत खलु यूयं हे देवानुप्रियाः ! धर्मरुचेरनगारस्य सर्वतः समन्ताद् मार्गणगवेषणं = सम्यगन्वेषणं कुरुत । ततः खलु ते श्रमणा निर्ग्रन्था यावत् प्रतिशृण्वन्ति=तथा करिष्यामीत्युक्त्वा तामाझां स्वीकुर्वन्ति, प्रतिश्रुत्य धर्मघोषाणां स्थविराणामन्तिकात् प्रतिनिष्क्रामन्ति, प्रतिनि Acharya Shri Kailassagarsuri Gyanmandir amrit - एवं खलु देवाणुप्पिया ! धम्मरुई अणगारे मासखमणपारणगंसि सालइयस्स जाव गाढस्स णिसिरणट्टयाए बहिया निग्गए-चिरगए, तं गच्छहणं तुभे देवाणुप्पिया ! धम्मरुइयस्स अणगास्स सव्वओ समंता गवेसणं करेह) श्रमण निर्ग्रन्थों को बुलाया | बुलाकर उनोने ऐसा कहा - हे देवानुप्रियो ! धर्मरुचि अनगार आज मासखमण की पारणा के दिन शारदिक तिक्त कडुधी तुंबडी का बहु संभार संभृत शाक कि जिसके ऊपर घृत तैर रहा था लाये थे- मैंने उसे परिष्ठापन के लिये उन्हें आज्ञा दिया सो वे उसे परिष्ठापन करने के लिये यहां से बाहिर चले गये गये उन्हें बहुत देर हो गई वे अभीतक नहीं आये इसलिये हे देवानुप्रियों ! तुम लोग जाओ और धर्मरुचि अनोगार की सब तरफ चारों दिशाओं मे मार्गणा एवं गवेषणा करो । ( तरणं ते समणा निग्गंथा जाव पडिसुर्णेति, पडि सुणित्ता धम्मघोसाणं ( समणे निग्गंथे सदावेति सद्दावित्ता एवं वयासी - एवं खलु देवाणुप्पिया ! धम्मरूई अणगारं मासखमणपारणगंसि सालइयस्स जाव गाढस्स णिसिरणट्टयाए बहिया निग्गयाए - चिरगए, तं गच्छह णं तुम्भे देवाणुपिया ! धम्मरूइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेह ) શ્રમણ નિથાને લાવ્યા. મેલાવીને તેમને આ પ્રમાણે કહ્યું-કે હું દેવાનુપ્રિયા ! ધ રુચિ અનગાર આજે માસ ખમણની પારણાના દિવસે શાર દ્વિક તિકત કડવી તૂ'ખડીનું સરસ વધારેલું ઉપર ઘી તરતું શાક આહાર માટે લાવ્યા હતા. તેઓને મેં પ્રતિષ્ઠાપાનની આજ્ઞા આપી છે, તે પરિષ્ઠાપન માટે અહીંથી મહાર ગયા છે. તેઓને બહાર ગયાને બહુ જ વખત થયા છે, હજી તેએ આવ્યા નથી. એથી હું દેવાનુપ્રિયા ! તમે લેકે જાઓ અને ધમ રુચિ અનગારની ચામેર માણા તેમજ ગવેષણા કરે, ( तपणं ते समणा निगंधा जाय पडिमुनेति, पडिणिसा धम्मघोसान का २१ For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy