________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममगारधर्मामृतवर्षिनी टीका: भ० १६ धर्मरुच्यनगारचरितवर्णनम् १५९ -एवं खलु देवाणुप्पिया ! धम्मई अणगारे मासखमण. पारणगंसिं सालइयस्स जावगाढस्सणिासरणट्टयाए बहिया निग्गए चिरगए तं गच्छह णं तुन्भे देवाणुप्पिया ! धम्मरुइस्स अणगारस्स सवओ समंता मग्गणगवेसणं करेह, तएणं ते समणा निग्गंथा जाव पडिसुणेति, पडिसुणित्ता धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेमाणा जेणेव थंडिलं तेणेव उवागच्छंति उवागच्छित्ता धम्मरुइस्स अणगारस्स सरीरगं निप्पाणं निच्चेटं जीवविप्पजढं पासंति पासित्ता हा हा अहो अकज्जमितिकटु धम्मरुइस्स अणगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति करित्ता घम्मरुइस्स आयारभंडगं गेण्हति गेण्हित्ता जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति उवागच्छित्ता गमणागमणं पडिक्कमति पडिक्कमित्ता एवं वयासी-एवं खलु अम्हे तुभं अंतियाओपडिनिक्खमामोर सुभूमिभागस्स उजाणस्स परिपेरंतेणं धम्मरुइस्स अणगारस्स सव्व जाव करेमाणे जेणेव थंडिल्ले तेणेव उवा०२ जाव इहं हव्वमागया, तं कालगए णं भंते ! धम्मलई अणगारे इमे से आयारभंडए, तएणं ते धम्मघोसा थेरा पुत्वगए उवओगं गच्छंति गच्छित्ता समणे निर्गथे निग्गंथीओ यसदावेंति सहावित्ता एवं क्यासी -एवं खलु अजो ! मम अंतेवासी धम्मरुची नाम अणगारे
For Private and Personal Use Only