________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणा टीका अ० १६ धर्म रुच्यनगारचरितवर्णनम् १५७ मित्यर्थः, एकान्ते स्थापयति, स्थापयित्या स्थण्डिलं सस्तारकभूमिं प्रतिले खति, प्रतिलेख्य दर्भस्तारकं 'संथारेइ' संस्तृणाति आस्तृतं करोति संस्तीर्य, दर्भसंस्तारक दृरोहति आरोहति, दूरूह्य पौरस्त्याभिमुखः पूर्वदिगभिमुखः, ' संपलियंकनिमन्ने ' संपल्यङ्क निषण्णः पद्मासनसंनिविष्टः, करतलपरिगृहीतं संयोजितहस्त तलद्वयं मस्त केऽञ्जलिं कृत्वा एवं-चक्ष्यमाणप्रकारेण अवादीत् स्वमनस्युक्तवान् ,
" नमोऽत्थुणं अरहंताणं जाव संपत्ताणं,
--मोऽत्थुणं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसयाणं " नमोऽस्तु खलु अर्हद्भयो भगवद्भयो यावत् संप्राप्तेभ्यः, नमोस्तु खलु धर्मघोषेभ्यः स्थविरेभ्यो मम धर्माचार्येभ्यो धर्मोपदेशकेभ्यः, पूर्वमपि दीक्षाग्रहण कालेऽपि खलु मया धर्मघोषाणां स्थविराणामन्तिके सर्वः प्राणातिपातः प्रत्याख्यातो यावज्जीवं 'यावत् परिग्रहः' अत्र यावच्छब्देन-सर्वो मृपावादः, सर्वमदत्तादानं सर्व मैथुनं च प्रत्याख्यातम् , तथा-सर्वः परिग्रहः प्रत्याख्यातः। इदानी पि खलु अहं तेषामेव भगवतामन्ति के सर्व प्राणातिपातं प्रत्याख्यामि या त् परिगहं प्रत्याख्यामि याव. प्रतिलेखना की प्रतिलेखना करके फिर उसके ऊपर उन्होंने दर्णसंस्तारक को बिछाया-बिछाकर फिर वे उसपर बैठकर फिर पूर्वदिशा की और मुखकर पर्यङ्कासन से उस पर विराजमान हो गये विराजमान होकर उन्होंने अपने दोनों हाथों को जोड़ा ओर मस्तक पर उसकी अंजलि रखकर इस प्रकार अपने मन ही मन वे कहने लगे( नमोत्युणं अरिहंतागं जाव संपत्ताणं, णमोत्थुणं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं पुम्विपिणं मए धम्मधोमाणं थेराणं अंतिए सव्वे पाणाइवाए पच्चखाए जावजीवाए जाव परिग्गहे. इयाणि पि अहं तेसिंचेव भगवंताणं अंतियं सव्वं पाणाइवायं पच्चक्खामि जाव ભાંડક-વસ્ત્ર પાત્ર વગેરેને એકાંતમાં મૂકી દીધાં. મૂકયા બાદ તેઓએ સસ્તારક ભૂમિની પ્રતિલેખના કરી. પ્રતિલેખના કરીને તેની ઉપર તેમણે દર્ભ સંસ્તા રક કર્યો દર્ભસંસ્કારક પાથરીને તેઓ તેની ઉપર બેસીને પૂર્વ દિશા તરફ મુખ કરીને પર્યકાસનથી તેની ઉપર વિરાજમાન થઈ ગયા. વિરાજમાન થઈને તેઓએ પિતાના બંને હાથને જેડયા અને તેમની અંજલી બનાવીને મસ્તક ઉપર મૂકી અને પિતાના મનમાં જ કહેવા લાગ્યા.
(नमोत्थु ण अरिहंताणं जाव संपत्ताणं णमोत्थुणं धम्मघोसाणं थेराणं मम धम्मायारियाणं धम्मोवएसगाणं पुबि पि णं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणाइवाए पच्चक्खाए जाव जीवाएं जाव परिग्गहे, इयाणि पि अहं तेसिं चेव
For Private and Personal Use Only