________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३
साताधर्मकथागवे णं अरहंताणं जाव संपत्ताणं, णमोऽत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोव एसगाणं, पुट्विपि गं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणाइवाए पञ्चक्खाए जावळीवाए जाव परिग्गहे, इयाणिपि णं अहं तेति चेव भगवंताणं अंतियं सव्वं पाणाइवाइं पञ्चक्खामि जाव परिग्गहं पच्चक्खामि जावजीवाए, जहा खंदओ जाव चरिमेहिं उस्सासहिं वोसिरामितिकटु आलोइयपडिकते समाहिपत्ते कालगए ॥ सू० ३॥ ___टीका-ततः खलु स धर्मरुचिरनगारो धर्मघोषेण स्थविरेणैवमुक्तः सन् धर्मः घोषस्य स्थविरस्यान्तिकात् समीपात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य सुभूमिभागोघानाद् अदरसामन्ते नातिदूरे नातीसमीपे स्थण्डिलं प्रतिलेखयति, प्रतिलेख्य ततःस्माद् शारदिकात् तिक्तरुटु कात् तुम्बकादेकं विन्दुकं गृह्णाति, गृहीत्वा स्थण्डिले भूमौ निसिरइ' निसृजतिपरिष्ठापयति । ततः खलु तस्य शादिकस्य
तएणं से धम्मरुई अणगारे इत्यादि ॥ टीकार्थ-( तएणं ) इसके बाद ( से धम्मरुई अणगारे धम्मघोसे णं थेरेणं एवं बुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिश्वमइ) वे धर्म रुचि अनगार धर्म घोष से इस प्रकार कहे जाने पर धर्मघोष के पास से चले आये (पडिनिक्खमित्ता सुभूमि भागाओ उजागाओ अदर सामंते थंडिलं पडिलेहेह,पडिलेहिता तओ सालइयाओ एगं बिंदुर्ग गहेर, गहित्ता थंडलंसि निसिरह, तो णं तस्स सालइयस्स वित्त कडय
त एणं से धामरूई अणगारे इत्यादि E -( त एणं ) त्या२५७ ( से धम्मलई अणगारे धम्मघोसेगं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स घेरस्म अंतियाओ पडिनिक्खमइ )
તે ધર્મરુચિ અનગાર ધમષની આ વાત સાંભળીને તેમની પાસેથી આવતા રહ્યા. . (पडिनिक्वमित्ता सुभूमिभागाओ उज्जाणाओ अदूरसामंते थं डलं पडिलेहेइ, पडिलेहिता तो सालइयाओ एग विंदुगं गहेइ, गहित्ता थंडिलंसि निसरह, तो णं तस्स सालइयस्स तित्तकडुयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिशलिगा
For Private and Personal Use Only