SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... चाताधर्मकथागसूत्र स्वमकालएव जीविताद् व्यपरोष्यम्व-मा म्रियस्व । तत्-तस्माद् गच्छ खलु त्वं हे देवानुपिय । इदं शारदिकं ‘एगंतमणावाए ' एकान्तेऽनापाते-एकान्ते निर्जनस्थाने, अनापाते-आपातः-द्वीन्द्रियादिप्राणिनां संयोगस्तद्वर्जिते, अचित्ते= जीवरहिते, स्थण्डिले भूमौ 'परिहवेहि परिष्ठापय, परिष्ठाप्यान्यत् प्रासुकमेपणीयं = द्वाचत्वारिंशदोपरहितं, शुद्धम्-अशनपानखाद्यस्वायम् प्रतिगृह्य आहारमादारय।।०२। ___ मूलम्-तएणं से धम्मरई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता सुभूमिभागाओ उज्जाणाओ अदूरसामंते थंडिल्लं मरजाओगे-(तं मा णं तुमं देवाणुप्पिया ! इमं सालइयं जाव आहारेहि मा णं तुमं अकाले चेव जीवियाओ ववरोविजहि तं गच्छणं तुम देवाणुपिया ! इमं सालइयं एगंतमगावाए अच्चित्ते थंडिले पडिटोहि, परिवित्तो अन्नं फासुयं एसपिज्जं असणं पाणं खाइमं लाइमं पडिगाहेत्ता आहारं आहारेहि) इसलिये हे देवानुप्रिय ! तुम शारदिक कडवी तुंबडी के शाक किसी एकान्त स्थानमें कि जहां दोन्द्रियादि प्राणियोंको संचरण नहीं-और जो अचित्त हो ऐसी भूमि पर परिष्ठापना कर आओ । और परिष्टापना करके फिर प्रास्लुक एषणीय ४ ४२ दोषों से रहित शुद्ध अशन, पान खाद्य स्वाय रूप दूसरे आहार को लेकर भोजन कर लो ।। सू० २॥ (तं माणं तुम देवाणुप्पिया ! इमं सालइयं जाव आहारेहि माणं तुम अकाले चेव जीवियाओ ववरोविज्नहि तं गच्छणं तुमं देवाणुप्पिया ! इमं सालइयं एगतमणावाए अचिते थंडिले पडिहवेहि, परिडवित्ता अन्नं फासुयं एसणिज्ज असणं पाणं खाइम साइमं पडिगाहित्ता आहारं आहारेहि) એથી હે દેવાનુપ્રિય ! તમે આ શારદિક તુંબડીના શાકને ખાશે નહિ તેથી અકાળે તમારૂં મરણ પણ થશે નહિ. માટે હે દેવાનુપ્રિય! તમે આ આ શારદિક કડવી તુંબડીના શાકની કેઈપણ એકાંત-નિર્જન સ્થાનમાં કે જ્યાં દ્વિન્દ્રિયાદિ પ્રાણીઓનું સંચરણ હેય નહિ અને જે અચિત્ત હોય એવી ભૂમિ ઉપર પરિઝાપના કરી આવે અને પરિઝાપના કર્યા બાદ પ્રાસુક એષણીય ૪૨ દેથી રહિત શુદ્ધ અશન, પાન, ખાદ્ય-વાઘ રૂપ બીજે આહાર લાવી તે पासा२ ५ २ ॥ सूत्र “२"। For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy