________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथासूत्रे
अभिभूया समाणा तओ सालइयाओ जाद नेहावगाढाओ एवं बिंदुणं गहाय करयलंांस आसाएइ । तित्तगं खारं कडुयं अखज्जं अभोज्जं विसभूयं जाणित्ता धम्मरुडं अणगारं एवं वयासी-जइर्ण तुमं देवाणुप्पिया ! एवं सालइयं जाव नेहावगाढं आहारेसि तो णं तुमं अकाले चेत्र जीवियाओ ववरोविज्जसि, तं मा णं तुमं देवाणुप्पिया ! इमं सालइयं जांब आहारेहि, मा णं तुमं अकाले चेव जीवियाओ ववरोविज्जेहि, तं गच्छ णं तुमं देवाणुपिया ! इमं सालइयं एगंतमणावाए अञ्चित्ते थंडिले परिद्ववेहि परिववित्ता अन्नं फासुयं एसणिज्जं असणंपाणं खाइमं साइमं पडिगहित्ता आहारं आहारेहि ॥ सू० २ ॥
टीका' तेणं काले' इत्यादि । तस्मिन् काले तस्मिन् समये धर्मघोषा नाम स्थविरा यावत्-बहूपरिवारा:- बहुसाधुपरिवारेण सहिता यत्रैव चम्पा नाम नगरी, यौत्र सुभूमिभागमुद्यानं तत्रैवोपागच्छन्ति, अत्र 'धर्मघोपा' इति बहुवचनमादरार्थं प्रयुक्तम्, उपागत्य यथा प्रतिरूपं यावत् - अवग्रहमवगृह्य संयमेन
तेणं कालेणं तेणं समएणं इत्यदि ॥
टीकार्थ - ( तेणं कालेणं तेणं समएणं) उस काल और उस समय में (धम्पोसा नाम थेरा जाव बहुपरिवारा जेणेव चंपा नामं नघरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छह, उवागाच्छित्ता अहापडिरूवं जाव विहरति - परिसा निरगया, धम्मो कहिओ परिसा पडिगया-तरणं तेसिं धम्मघोसान थेराणं अंतेवासी धम्मरुई नाम अणगारे ओराले
( ते णं कालेणं तेणं समएणं ) इत्यादि ।
टीडार्थ - ( तेणं कालेणं तेणं समरणं ) ते आणे याने ते समये
( धम्मघोसा नाम थेरा जाव बहुपरिवारा जेणेत्र चंपा नामं नयरी जेणेब सुभूमिभागे उज्जाणे तेणेव उत्रागच्छछ, उवागच्छित्ता अहापडिरूवं जान विहरति परिसानिया, धम्मो कहिओ, परिसापडिगया, तपर्ण सेर्ति मोसा घेराणं
For Private and Personal Use Only