________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाताधर्मकथाजस्व भुक्तोत्तरगताः भोजनानन्तरं बहिरागताः सन्तः 'आयंता' आचान्ताः कृतचुलुकाः ' चोक्खा ' चोक्षा-मक्षालितहस्तमुवाः परमशुचिभूताः ‘सकम्मसंपउत्ता' स्वकर्मसंप्रयुक्ताः स्वस्वकार्यसंलग्ना जापाचप्यभवत् । ततः खलु ताः ब्राह्मण्यः स्नाताः यावत् वस्त्रालंकारविभूषितास्तद् विपुलमशन पान खाद्य स्वायम् आहारयन्ति-आहारकुर्वन्ति भुञ्जते स्म । आहत्य, यौव स्वकानि स्वकानि गृहाणि= आवासभवनानि तत्रैवोपागच्छन्ति, उपागत्य स्वकर्मसं प्रयुक्ता जाताः ॥ सू० १॥
मूलम्-तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा जाव बहपरिवारा जेणेव चंपा नामं नयरी जेणेव सुभूमिभागे भूया सकम्मसंपउत्ता जाया यावि होत्था) आहोर जब परोसो जा चुका-तप उन सबने उसे खाया पीया-और खा पीकर जब वे निपट चुके तब उन्होंने कुल्ला आदि कर अपने मुँह का प्रक्षालन किया-और हाथों को साफकर वे अपने २ कार्य में लग गये। (तएणं ताओ माहणीओ होयाओ जाव विभूसियाओ तं विपुलं असणं ४ आहारे ति, आहारित्ता जेणेव सयाई २ गेहाई तेणेव उवागच्छंति उवागच्छित्ता सकम्म संपउत्ताओ जायाओ) इसके बाद उन ब्रह्मणियोंने जो कि पहिले से ही स्नान कर चुकी थी और अपने २ शरीर को सुन्दर वेष. भूषा से सुसजित किये हुए थी, उस विपुल अशनादिरूप चतुर्विध आहार को खाया-और खाकर के फिर वे अपने २ वामभवनों में चली गई-वहां जाकर अपने २ वे सब काम में लग गई ॥ सूत्र १॥ . (तएणं ते माहणा जिमिय मुत्तुत्तरागया समाणा आयंता, चोक्खा परममुह भूया सकम्मसंपउत्ता जाया यावि होत्था)
આહાર જ્યારે પીરસાઈ ગયે ત્યારે તેઓ ત્રણે જમ્યા અને જમી પર વારીને કે ગળા વગેરે કરીને હાથ માં સાફ કર્યા અને હાથ મેં સાફ કરીને તેઓ ત્રણે પિતાપિતાના કામમાં પરોવાઈ ગયા. (तएणं ताओ माहणीओ व्हायाो जाब विभूसियाओ तं विपुलं असणं४ाहारिता जेणेव सयाइं२ गेहाई तेणेव उवागच्छंति, उवागच्छित्ता सकम्मसंपउत्ताओ जायाभो)
ત્યારબાદ તે બ્રાહ્મણીએએ-કે જેઓએ પહેલાં સ્નાન કરીને પોતાના શરીરને સુંદર વસ્ત્રોથી શણગાર્યું હતું–તે પુષ્કળ પ્રમાણમાં બનાવવામાં આવેલ અશન વગેરે રૂપ ચાર જાતને આહાર કર્યો. આહારથી પરવારીને તેઓ પોતપોતાના વાસભવનમાં જતી રહી અને ત્યાં જઈને તેઓ સર્વે પિતપોતાના કામમાં પરોવાઈ ગઈ હસૂ૦૧૫
For Private and Personal Use Only