________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
बाताधर्मकथासूत्रे गाढमुपस्कृतं, तेन सुबहुद्रव्यक्षयः-हिङ्गुनीरकादिद्रव्यनाशः, स्नेहक्षया घृतादिक्षयश्चकृतः, तत्-तस्मात् यदि खलु मम 'जाउयाओ ' यातृकाः, देवरभार्याः ज्ञास्यन्ति, 'तोणं' तर्हि खलु मम 'खिसिस्संति खिसिष्यन्ति-निन्दा कोपं च करिष्यन्ति, तत्-तस्मात् यावन्मम यातृका न जानन्ति, तावन्मस श्रेयः-उचितं एतत् शारदिकं तिक्तालाबुकं बहुसंभारस्नेहकृतम् एकान्ते 'गोवेत्तए' गोपयितुम् , अन्यत् शारदिकं मधुरालावुकं मधुरतुम्बीफलं यावत् स्नेहावगाढमुपस्कर्तुम् । एवं की निबौली किसी मनुष्य की दृष्टि में आदर पाने योग्य नहीं होती है उसी प्रकार में भी जनों द्वारा अनादरणीय बनी हूँ। जो मैंने शरद् कालिक अथवा सरस इस तुंबी फल का हिङ्गु, जीरकादि द्रव्यों से युक्त और घृतादि से युक्त शाक बनाया है (सुबहुव्वक्खए, नेहक्खए य कए) इस के बनाने में मैंने व्यर्थ ही बहुत से हिगु जीरे मैंथी आदि द्रव्य का और घृत का विनाश किया है। (तं जाणं ममं जाउयाओ जाणिस्संति, तो, णं मम खिसिस्संति) इस बात को यदि मेरी देवरानी जाने गी तो वे मेरे ऊपर गुस्सा होगी और मेरो निंदो करेंगी। (तं जाव ताव ममं जाउयाओ ण जाणंति ताव ममं सेयं एयं सालइयं तित्तालाउय बहुसंभारणेह कयं एगंते गोवेत्तए) इसलिये मुझे अब यही उचित है कि मैं इस शारदिक तिक्तोलाबु के शाक को जो बहुत संभार एवं घृत डालकर बनाया हैं किसी एकान्त स्थान में छुपाकर रख दूँ और ડાની લીંબોળી માણસની સામે આદર મેળવવા યોગ્ય ગણાતી નથી તે પ્રમાણે હું પણ માણસે દ્વારા આદર પ્રાપ્ત કરવા લાયક રહી નથી. એટલે કે હું લેકેની સામે અનાદરણીય થઈ ગઈ છું. મેં શરદુ કાલિક અથવા સરસ તુંખીના ફળનું હીંગ, જીરું વગેરે દ્રવ્યથી યુક્ત અને ઘી વગેરેથી યુક્ત શાક अनाव्युं छे (सुबहु दव्वक्ख ए नेहक्ख ए य कए) मेने तैयार ४२वामा में વ્યર્થ હીંગ, જીરૂ, મેથી વગેરે તેમજ ઘી વગેરે વસ્તુઓને દુર્વ્યય કર્યો છે ( जइणं ममं जाउयाओ जणिस्स ति, तो णं मम खिसिरसति) ने भारा દેરાણીને આ વાતની જાણ થશે તે તેઓ ચોક્કસ મારા ઉપર ગુસ્સે થશે અને મારી નિંદા કરશે.
(तंजाव ताव ममं जाउयाओ ण जाणंति ताव ममं सेयं एवं सालइयं वित्तोलाउय बहु संभारणेहकयं एगंते गोवेत्तए )
એથી અત્યારે મને એ જ યોગ્ય લાગે છે કે આ શારદિક તિક્તલાવ્યું ( કડવી તુંબડી) ના શાક ને-કે જે ખૂબ જ સરસ ઘી નાખીને વધારવામાં मन्यु छ- त२५ छुपायाने भूी 66 भने ना यामे (अन्नं सालइयं
For Private and Personal Use Only