SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ ज्ञाताधर्मकथासूत्रे " , (२) भृतश्री:, (३) यक्षश्रीव, ताः किं भूताः सुकुमारपाणिपादाः यावत्- सर्वाङ्गसुन्दर्यै:, तेषां खलु ब्राह्मणानामिष्टाः = कमनीयाः, विपुलान् मानुष्यकान् यावत् कामभोगान् भुञ्जाना विहरन्ति । 3 ततः खलु तेषां ब्राह्मणानामन्यदा कदाचिदेकतः समुपागतानां यावत् अयमेनूपः = वक्ष्यमाणस्वरूपः मिथः परस्परं कथासमुल्लापः = वार्तालापः समुदपद्यत एवं खलु हे देवानुप्रियाः ! अस्माकमिदं विपुलं धनं गणिमधरिममेयपरिछेध भेदाच्चतुर्विधं यावत् ' सावतेज्जे ' स्वापतेयं - पद्मरागादिरूपं वा अत्र यावत्पदबोध्यं कनकसुवर्णरत्नादिकं तथा मौक्तिकादिकं च विद्यते किंभूतं तदिस्याह- अलाहि पर्याप्त=परिपूर्ण यावत्-आसप्तमात् कुलवंशात् = सप्तम वंश पर्यन्तं - , 1 1 के अच्छे जानकार थे । ( तेसिणं माहणाणं तओ भारियाओ होत्था-तं जहा - नागसिरो, भृयसिरी, जवखसिरी, सुकुमाल जाव तेसि णं माहाणं इट्ठाओ ५ विपुले मा० जाव विहरंति ) इन तीनों ब्राह्मणों की तीन स्त्रियां थी । उनके नाम ये हैं । - नाग श्री, भूत श्री, और यक्ष श्री, ये सब सुकुमार करचरणवाली थी यावत् सर्वाङ्ग, सुन्दर थीं । ये तीनों ब्राह्मण इनके साथ मनुष्यभव संबन्धी काम भागों को भोगते हुए आनंद से रहते थे । (तपणं तेसिं माहणाणं अन्नया कमाई एगय ओ समुवागयाणं जाव इमेयारूवे मिहो कहासमुल्लावे समुपजित्था ) एक दिन की बात है कि जब ये तीनो भाई एक जगह बैठे हुए थे तब इनका परस्पर में इस प्रकार का विचार चला - ( एवं खलु देवाणुपिया | अम्हं इमे विउले धणे जाव सावतेज्जे अलाहिजाब आसत्तभाओ कुल जवखसिरी, सुकुमार जात्र तेसि णं माहणाणं इट्ठाओ५ विपुले मा०जाव विहरंति) આ ત્રણે બ્રાહ્મણેાને ત્રણ સ્ત્રીએ! હતી. તેમનાં નામે આ પ્રમાણે છે. નાગશ્રી, ભૂતશ્રી, અને યક્ષશ્રી. તે ત્રણે ચુકેામળ હાથ અને પગવાળી હતી અને બધાં અંગે તેમનાં સુદર હતાં. ત્રણે બ્રાહ્મણે તેમની સાથે મનુષ્ય ભવના કામભોગ ભાગવતાં સુખેથી રહેતા હતા ( तरणं तेसिं माहणाणं अम्नया कयाई एगयओ समुनागयाणं जाव इमेयारूवे मिहो कासमु समुपज्जित्था ) એક દિવસની વાત છે કે તેઓ ત્રણે ભાઈ એક સ્થાને બેઠા હતા ત્યારે . તેએ પરસ્પર આ જાતના વિચાર કરવા લાગ્યા કે~ ( एवं खलु देवाशुपिया ! अई इमे विउ घणे जाव सावतेज्जे अलाहि For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy