SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनगारधर्मामृतवर्षिणी टीका अ० १५ नंदिफलस्वरूपनिरूपणम. १२७ टीका-'तएणं से' इत्यादि । ततः खलु स धन्यः सार्थवादः शकटीशावट योजयति, योजयित्वा यौवाहिच्छत्रा नगरी तीवोपागच्छति, उपागत्य अहिच्छ प्रायां नगर्या बहिः अय्योद्याने=मुख्योद्याने सार्थनिवेशं करोति, कृत्वा शकटीशाक्टं मोचयति । ततः खलु स धन्यः सार्थवाहः 'महत्थं ' महार्थ-महापयो जनकं. 'महग्धं' महाघ-महामूल्यं, 'महरिहं ' महाई महतां योग्यं 'रायरिहं' राजाई-राजयोग्य प्राभृतं गृह्णाति, गृहीत्वा बहुभिः पुरुपैः साई संपरितृतः अहिच्छत्रां नगरी मध्यमध्येन अनुपविशति, अनुप्रविश्य यौव कनककेतू राजा तत्रैवोपागच्छति, उपागत्य ' करयल जाव बद्धावेइ' करतल यावद् वर्धयति-कर___तएणं से धण्णे मत्थवाहे' इत्यादि ।। टीकार्थ-(तएणं) इसके बाद (से घण्णे सत्यवाहे) उस धन्यसार्थवाहने (सगडी सागडं जोयावेइ जोयायित्ता जेणेव अहिच्छत्ता णयरी तेणेष उवागच्छद) वहां से अपने गोड़ी और गाड़ों को जुनवाया और जुतवाकर जहां अहिच्छत्रा नगरी थी उस ओर चल दिया। (उनागच्छित्ता अहिच्छत्ताए नयरीए बहिया अगुजाणे सनिवेसं करेइ ) धीरे धीरे अहिच्छत्रा नगरी में वह पहुँच गया। वहां पहुँच कर उमने बाहर रहे हुए प्रधान बगीचे में अपने मार्थ को ठहरा दिया। (करित्ता सगड़ी सागडं मोयावेइ ) और वहीं पर अपनी गाड़ी और गाड़ों को ढील दिया। (तएणं से धण्णे मत्यवाहे महत्थं ३ रायारिहं पाहुडं गेहइ, गेण्हित्ता बहुहिं पुरिसे हिं सद्धिं संपग्वुिडे अहिच्छत्तं नयरिं मज्झं मझे णं अणुप्पविसइ, अणुप्पविसितो जेणेव कणगकेऊ राया तेणेव उवागतएणं से धण्णे सत्यवाहे इत्यादि 4-(तएणं ) त्या२०॥४ ( से धण्णे सत्यवाहे । ते धन्यसाथ वाडे (सगडी सागडं जोयावेइ जोयावित्ता जेणेव अहिच्छत्ता पयरी तेणेव उवागच्छद ત્યાંથી પિતાની ગાડીઓ અને ગાડાંને તરાવીને જે તરફ અહિચ્છત્રા नगरी ती ते हिशत२५ पाना थयो. ( उवान्छित्ता अहिच्छत्ताए नयरीए बहिया अगुज्जाणे सत्थनिवेसं करेइ ) भने धीमे धीमे महिनछत्रा नगरीमा પોંચી ગયા. ત્યાં પહોંચીને તેણે નગરીની બહાર આવેલા પ્રધાન ઉદ્યાનમાં याताना साना भुराम नाच्यो. ( करित्ता सगडीसागडं मोयावेइ) सने ત્યાં જ પોતાની ગાડીઓ અને ગાડાઓને છોડાવી નાખ્યા. (तएणं से धण्णे सत्यवाहे महत्थं ३ रायरिह पाहुडं गेण्हइ, गेण्डित्ता बहुर्हि पुरिसेहिं सद्धिसंपरिबुडे अहिच्छत्तं नयरिंमज्झं मझेणं अणुप्पविसइ, अणुप्पविसित्ता For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy