________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०
शाताधर्मकथानमधे समेणं कम्मरयविकरणकर अपुवकरणं पविट्ठस्स केवलवरणाणदंसणे समुप्पण्णे ॥ सू० १२ ॥
टीका- 'तएणं तस्स ' इत्यादि । ततः खलु तस्य तेतलिपुत्रस्य शुभेन परिणामेण जातिस्मरणम्-पूर्वभवज्ञानं समुत्पन्नम् । ततः खलु तस्य तेतलिपुत्रस्य अयमेतद्रूप आध्यात्मिकः प्रार्थितः चिन्तितः कल्पितो मनोगतः संकल्पः समुदपद्यत एवं खलु अहम् इहैव जम्बूद्वीपे द्वीपे महाविदेहेवर्षे पुष्कलावती विनये पुण्डरीकिण्यां राजधान्यां महापद्मो नाम राजा आसम् । ततः खलु अहं स्थविराणामन्तिकेमुण्डो भूत्वा यावत् — चोइसपुयाई०' चतुर्दशपूर्गणि०=चतुर्दशपूर्वाणि अधीतवान् , वहूनि वर्षाणि — सामनपरियायं ' श्रामण्यपर्यायं ०=चारित्रपर्यायं पालित
'तएणं तस्स तेतलिपुत्तस्स ' इत्यादि । टीकार्थ- (तएणं) इसके बाद (तेतलिपुत्तम्स) तेनलिपुत्र को (सुभेणं परिणामेणं जाइ सरणे समुपन्ने)शुभपरिणाम से जातिस्भरण ज्ञान उत्पन्न हो गया। (तएणं तस्स तेतलिपुत्तस्स अयमेगारूवे अज्झथिए ५ समु. प्पज्जित्था-एवं खलु अहं इहेव जंबूद्दोवे दीवे महाविदेहे वासे पोक्खला. वई विजए पोंडरिगिणीए रायहाणीए महापउमे नामं राया होत्था) उसके प्रभाव से उसने अपने पूर्वभव को जान लिया-उमने जाना कि मैं इसी जंबूद्रोप नामके द्वीप में महाविदेह क्षेत्र में पुष्कलावती विजय में पुण्डरीकिणी नामकी राजधानी में महापद्म नाम का राजा था (तएणं अहं थेराणं अंतिए मुंडे भवित्ता जाव चोद्दमपुवाई. बहूणि
'तएण तस्स तेतलिपुत्तरस' इत्यादि
टी-(तएणं ) त्या२मा (तेतलिपुत्तस्स) तेतलिपुत्रने (सुभेणं परिणामेणं जाइ सग्णे समुप्पन्ने ) शुभ परिणामयी जति २भ२५] ज्ञान Gपन्न आयु:
(तएणं तस्स तेतलिपुत्तस्स अयमेयारूवे अज्झथिए ५ समुप्पज्जित्था-एवं खलु अहं इहेव जंबूदीवे दीवे महाविदेहे वासे पोक्खलावई विजए पोडरिगिणीए रायहाणीए महापउमे नामं राया होत्था)
તેના પ્રભાવથી તેણે પિતાના પૂર્વ ભવને જાણી લીધું. તેને આ જાતનું જ્ઞાન થયું કે તે આ જ બૂઢીપ નામના દ્વીપમાં મહા વિદેડ ક્ષેત્રમાં પુષ્ક લાવતી વિજ્યમાં પુંડરીકિણી નામની રાજધાનીમાં મહા પર્વ નામે રાજ હતે.
(तएणं अहं थेराणंअतिए मुंडे भवित्ता जाव चोइस पुव्वाइं० बहूणि वासाणि
For Private and Personal Use Only