SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ܕ ८२ ज्ञाताधर्मकथासूत्रे , वचने सती यदि अमे= एवंभूतं सत्यमपि वदामि यत् - अहं ' सहपुतेहिं अपुत्त ' सहपुत्रैरपि अपुत्रः पुत्रेषु विद्यमानेष्वपि अहं पुत्ररहित एवास्मि तैरनाद्यतत्वात् कः ' मेयं ' ममेदं = इदं मदीयं वचनं ' सदस्सिर ' श्रद्धास्यति प्रत्येध्यति, न कोऽपि, तथा अहं 'सहमअिमिते सहमित्रैरमित्रः = मित्रेषु विद्यमानेष्वपि ' मित्ररहितोऽहं ' को ' मेदं ' ममेदं वचनं श्रद्धास्यति । एवम् अनेन प्रकारेणैव अर्थेन दारैः दासैः परिजनेन च सहितोऽपि ते रहितोऽस्मि, इदं मदीयं वचनं कः श्रद्धास्यति, अपितु न कोऽपि । एवं अमुना प्रकारेण ख यद्यहं ब्रवीमि यत् ' ' ' तेतलिपुत्र तेतलिपुत्र नामधेये ख मत्रि अमात्ये कनकध्वजेन राज्ञा ' अवआपण समाए अपध्या तेन दुचिन्तकेन सता अर्थात् कनकध्वजो राजा सकता है जैसा मैं यह सब भी कहूँ कि मैं पुत्रों के विद्यमान होने पर भी अपुत्र पुत्र रहित हूँ, तो कौव मेरी इस बात को श्रद्धा से देखेगाइसी तरह में यह कहूँ कि मैं मित्रों के विद्यमान होने पर भी मित्र रहित हूँ तो कौन मेरे इन वचनों पर विश्वास करेगा - ( एवं अत्थे णं दारेणं दासेहिं परिजणेणं एवं खलु तेलिणं अमच्चे कणगज्झएणं रनाअवञ्झाएणं समाणेणं तेतलिपुत्रेण तालपुडगे विसे आसगंसि पक्खिते से वियणो कमइ को मेयं सद्दहिस्मइ ? तेनलित्तेगं नीलुप्पल जाव खंसि ओहरिए तत्थ वि से धारा ओपला को मेवं सद्दहिस्सइ ) इस तरह अर्थ, दारा, दास, परिजन, इन से युक्त होने पर भी मैं इन से रहित हूँ, कौन मेरे इस वचन को मानेगा ? अर्थात् कोई नहीं मानेगा इसी तरह यदि मैं ऐसा कहूँ कि मुझे तेनलिपुत्र अमात्य के ऊपर कनक Acharya Shri Kailassagarsuri Gyanmandir માણસા માટે શ્રદ્ધેય થઈ શકે તેમ નથી. જેમ કે હું અત્યારે આ જાતની સાચી વાત પણ કહું કે પુત્ર હાવા છતાંએ હું પુત્ર વગરના છું તે કાણુ મારી આ વાતને શ્રદ્ધાની દૃષ્ટિએ જોશે ? આ પ્રમાણે જ હું કહું કે મિત્રા હોવા છતાં એ હું મિત્ર વગરના છું તે કે!ણુ મારી આ વાત ઉપર શ્રદ્ધા ધરાવશે? ( एवं अत्थेणं दारेणं दासेहिं परिजणेणं एवं खलु तेतलिपुत्तेणं अमच्चे कणगज्झणं रना अवज्झाएणं समाणेणं तेवलिपुत्रेण तालyडगे जिसे आसगंसि पक्खित्ते से त्रियणो कमर, को मेयं सदस्सिर ? तेतत्रिपुत्तेणं नीलुप्पल जात्र खंसि ओहरिए तत्थ वि से धारा ओपला को मेयं सदस्सिर ) मा ते अर्थ ( धन ), द्वारा ( पत्नी ) हास, परिन्न मे मधा होवा છતાં પણ હું એમના વગર છુ. મારી આ વાત ઉપર કાણુ વિશ્વાસ મૂકવા તૈયાર થશે ? એટલે કે કોઈ પણ વિશ્વાસ કરશે જ નહિ. આ રીતે જ જો હુ આમ કહ્યું કે મારા ઉપર રા ફનક ધ્વજ નારાજ થઇ ગયા હતા એટલા માટે For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy