________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगारधर्मामृतषिणी टी० अ० १३ नन्दमणिकारभवनिरूपणम् ७९ गाओ आउक्खएणं भवक्खएणं ठिइक्खएणं चयं चइत्ता कहिं -गच्छिहिइ कहिं उववज्जिहिइ गोयमा ! महाविदेहेवासे सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ परिनिवाहिइ सव्वदुक्खाणं अंतं करोहिइ य। एवं खलु जंबू ! समणेणं भगवया महावीरेणं सेरसमस्स नायज्झयणस्स अयमढे पण्णत्ते तिबेमि॥ सू०८ ॥
॥ तेरसमंणायज्झयणं समत्तं॥१३॥ ... टीका-भगवान् महावीरः स्वामी कथयति-'तेणं कालेणं' इत्यादि । "तस्मिन् काले तस्मिन् समये-यदा स ददुरः षष्ठभक्त तपः कर्मणाऽऽत्मानं मावयन् विहरतिस्म, तस्मिन् काले तस्मिन् समये हे गौतम ! अहंगुणशिलके चैत्येमुणशिलकनामकोद्याने समवस्ता प्राप्तः । परिषद् राजगृहनगरनिवासिनां जनानां समूहः, निर्गता-मां द्रष्टुं वन्दितु नगराब्दहिनिःसृता । ततः खलु नन्दायां पुष्करिण्यां बहुजनः स्नानं कुर्वन् जलं पिवन् पनीयं च संवहन् अन्योन्यमेवमवादीत्-भो देवानुप्रियाः ! श्रमणो भगवान महावीरः स्वामी इहैव गुणशिलके चैत्ये समरसृतः, तत्-तस्माद् गच्छामः खलु हे देवानुपियाः ! श्रमणं भगवन्तं महावीरस्वामिनं वन्दामहे नमस्यामः वन्दित्वा नत्वा यावन्-पर्युपास्महे-सेका कुर्मः, अस्माकमेतद् इहभवे परभवे च हिताय यावत्-सुखाय, क्षेमाय, निःश्रेयसे, 'अणु
तेणं काले ण तेणं समएणं' इत्यादि। टीकार्थ-(तेणं काले णं तेणं समएणं) उस काल और उस समय में (अहं गोयमा! गुणसिलए चेइए समोसढे परिसा निग्गया, तएणं मैदाए "पुक्खरिणीए बहुजणो ण्हायमाणो य ३ अनमन्नं एवं वयासी-देवाणुप्पिया! समणे ३ इहेव गुणसिलए चेइए समोसढे, तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो जाव पज्जुवासामो, एयं में इहभवे परभवे य हियाए जाव अणुगामियत्ताए भविस्सइ) हे
'तेण' कालेण तेण समएणं ' इत्यादि__ थ- तेण कालेणं तेणं समएण) ते ४ाणे भने ते समये (अहं गोयमा ! गुणसिलए चेइए समोसढे परिसा निग्गया, तएण नदाए पुक्खरिणीए बडुजणी व्हायमाणो य ३ अन्नमन्न एवं वयासी-देवाणुप्पिया ! समणे ३ इहेव गुणमिलए घेहर समोसले, तं गच्छामो णं देवाणुप्पिया ! समण भगवं महार्वरं वंामों जावं पज्जुवासामो, एयं मे इहभवे परभवे य हियाए जाव अणुगमियत्ताए भविस्सइ)
For Private And Personal Use Only