________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवारयति, संप्रेक्ष्य पूर्वप्रतिपन्नानि पञ्चाणुव्रतानि सप्तशिक्षाप्रतानि आरोहतिपास्यति स्त्रीकरोतीत्यर्थः । आरुह्य द्वादशवतान्यङ्गीकृत्य, इममेतद्रूपं वक्ष्यमाणसरूपम् , अभिग्रहमभिगृह्णाति-कल्पते मे यावज्जीवं ' छटुंछठेण' षष्ठषष्ठभक्तेन, "अणिक्खित्तेणं' अनिक्षिप्तेन-अन्तररहितेन अविश्रान्तेनेत्यर्थः तपः कर्मणाऽऽ स्मानं मावयतः आत्मनः शुभपरिणामं वर्धयतः, विहाँ कल्पते इति पूर्वेण सम्बन्धः । अषिय-षष्ठस्यापि--षष्ठभक्तस्यापि च पारणके कल्पते मे नन्दायाः पुष्करिण्या: "परिपेरत्तेसु' परिपर्यन्तेषु-तटेषु-मासुकेन अचित्तेन, स्नानोदकेन ' उम्मद्रणोल्लोलियाहि य' उन्मर्दनोल्लोलिताभिः-उद्वर्तनादुर्वरिताभिः लोकैर्दोहोद्वर्तने कृते मति शेषभूता इतस्ततः पतिता या यत्रचूर्णादिनिर्मितपिष्टिकास्ताभिरित्यर्थः, त्ति कल्पयतः शरीरयात्रानिर्वाहं कुर्वतः विहर्त कल्पते इति पूर्वेणान्वयः । इममेत( एवं संपेवेइ, संपेहिता पुव्वपडिवन्नाइं पंचाणुव्वयाई सत्त सिं. क्खावयाइं आरुहेइ, आरूहित्तो इमेयास्वं अभिग्गहं अभिगिण्हइ-कप्प में जाध जीवं छटुं छटेणं अणिक्खित्तेगं तवो कम्मेणं अप्पाणं भावेमा
स्स विहरित्तए) इस प्रकार उसने विचार किया। विचार करके पूर्व प्रतिपन्न पंच अणुवनों को सान शिक्षाव्रतों को उसने स्वयं धोरण कर लिया।'धारण करके फिर उसने इस प्रकार का नियम ले लिया कि मैं अब जीवन पर्यंत अन्तर रहित षष्ठ षष्ठ भक्त की तपस्या से अपने आत्मपरिणामोंको बढाता रहूँगा। ( छट्ठस्स वि य णं पारणगंसि कप्पड़ में गंदाए पोक्खरणीए परिपेरंतेसु फासुएणं पहाणोदएणं उम्मदणों हालियाहि य वित्ति कप्पेमाणस्म विहरित्ता, इमेयारूवं अभिग्गहं अ. भिगेण्हइ, जावज्जीवाए छठें छठेणं जाव विहग्इ) और छट्ठ भक्त की हित्ता पुव्व पडिवन्नाई पचाणुव्वयाई सत्तसिम्खावयाइ' आरुहेइ, आरुहिता इमेयास्व अभिगह अभिगिण्हइ, कप्प मे जाव जी छ? छ्ट्रेण अणिखित्तण तत्रोकम्मेण अप्पाण भावमाणस्स विहरित्तए) मा शत ते विया२ ध्या. पियार કરીને પૂર્વ ભવમાં સ્વીકારેલાં પાંચ અણુવ્રત અને સાત શિક્ષાત્રતેને તેણે પોતે જ ધારણ કરી લીધા. ધારણ કરીને તેણે એ જાતને નિયમ લીધે કે હવે જીવનની છેલ્લી પળ સુધી અન્તર રહિત ષષ ષષ્ઠ ભક્તની તપસ્યા વડે भा२। मात्म परिणाभानी वृद्धि ४२ / २६ीश. ( छटुस्स वि य ण पारणगंसि कप्पा मे णदाए पोक्नवरणीए, परिपेर तेसु फासुएण हाणोदएण' उम्महणोलोलियाहिय वित्ति' कप्पेमाणस्स विहरित्तए, इमेयास्व अभिग्गहं अभिगेण्हइ, जाप जीवार ष्ट छटेण जाव विहरइ) भने ७४ भनी पारणान हिसे नही
For Private And Personal Use Only