________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
: अनगारधर्मामृतवर्षिणी टी० अ० १३ नन्दमणिकारभयनिरूपणम
७६१
1
"
दाहः = दाहारः (५) कुक्षिशुलः, ३) भगंदर, (७) अर्श: = गुदाङ्कुररोगः, (८) अजीर्णः - आहारस्यापरिणतिः, (९) दृष्टिमूर्धशूलम् दृष्टिशूलं- नेत्रशूलम् (१०) मूर्धशूलं = मस्तकशूलम्, (११) “ अरोअए " अरोचकः =भोजनादावरुचिः, (१२) अक्षिवेदना (१३) कर्णवेदना, (१४) कण्डू. खर्ज:, (१५) दकोदरं - जलोदरं (१६) कुष्ठ ।
"
Acharya Shri Kailassagarsuri Gyanmandir
ततः खलु स नन्दो मणिकारः षोडशभी रोगातङ्कुरभिभूतः सन् कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा, एवमवादीत् हे देवानुप्रियः । गच्छत खलु यूयं राजगृहे शङ्गाटक यावद्- महापथपथेषु महता महता शब्देनोद्धोषयन्तः २ एवं - हे देवानुप्रिया ! एवं खलु नन्दस्य मणिकारश्रेष्ठिनः शरीरके षोडशरोगातङ्काः प्रादुर्भूताः, तद् यथा श्वासो यावत् कुष्ठः | तत् - तस्माद् यः खलु इच्छति हे देवाणुप्रियाः ! वैद्यो वा वैद्यपुत्रो वा, ज्ञायको वा, ज्ञायकपुत्रो वा कुशलो वा, कुशपुत्रो वा नन्दस्य मणिकारस्य तेषां च खलु षोडशानां रोगातङ्कानामेकमपि शूल, ६ भगंदर, ७ अर्श- बवासीर ८ अजीर्ण, ९ दृष्टिशल, १० मस्तक शूल ११ अरोचक - भोजनादि में रुचि का अभाव, १२ अक्षिवेदना १३ कर्णवेदना १४ खाज १५ जलोदर १६ कुष्ठ ( तरणं मणियार सेट्ठी गंदे सोलसहि रोयायकेहि अभिभूए समाणे काटुंबियपुरिसे सहावे, सहावित्ता एवं वयासी गच्छह णं तुभे देवाणुप्पिया ! रायगिहे सिंघाडग जाब पहेसु महया २ सद्देणं उरघोसेमाणो २ एवं वयह एवं खलु देवाणुपिया ! णंदस्स मणियार सेट्ठिस्स सरीरगंसि सोलसरोगायंका पाउन्भूया - तं जहा - सासे जाव कोढे " तं जो णं इच्छइ देवाणुविया ! वेज्जो वा वेजपुतो वा जाणओ वा २ कुसलो वा २ नंदस्स मणियांरस्स तेसिं चणं सोलसण्हं रोगायंकाणं एगम वि रोगायकं उवसामेत्तए
ताप, (४) हाई-हाईवर, (५) मुक्षिशूस, (६) लहर, (७) अर्श- हरस, (८) अल-अपथे। (८) हृष्टिशूल (१०) मस्त शूस (११) भरेया लोक्न वगेरे तर मग थवु, (१२) अक्षिवेदना (१३) अणु वेदना, (१४) भाग- जरई, (१५) बोहर (१६) ढ ( तएण मणियारसेट्ठी से गंदे सोलसहिं रोयायंकेहि अभिभूए समाणे कोडु बियपुरिसे सदावेइ, सहावित्ता, एवं वयासी, गच्छह जं तुभे देवाणुपिया ! रायगिहे. सिंघाडग जाव पहेसु महया २ सद्देणं उग्नोसेमाणा २ एवं वह एवं खलु देवाणुपिया ! णदस्स मणियारसेट्ठिएस सरीरंगसि सोलस रोगका पाउब्भूयात जहा - सासे जाव कोढे त जोण इच्छइ देवाणुप्पिया ! वेज्जोवा वेज्जपुतो वा जाणओवा २ कुसलोवा २ नंदस्स मणियारस्स तेखि चण सोलसह रोगाय काणं एगमविरोग अक उवसामेत्तए तरस णं देवाणुप्पिया !
ज्ञा ९६
+
For Private And Personal Use Only