________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणी टो० अ० १३ नन्दमणिकारभवनिरूपणम्
,
,
सयसंनिविट्टं ' अनेकस्तम्भशतसंनिविष्टां=नानाविधमणिमाणिक्यादि निर्मितस्तम्भशतसंनिबद्धां प्रासादीयां दर्शनीयाम्, अभिरूणं, प्रतिरूपाम् । तत्र खलु चित्रसभायां बहूनि=बहुविधानि कृष्णानि च ' जाव' यावत् नीलानि च पीतानि च, रक्तानि च, शुकानि च ' कटुकम्माणिय' काष्टकर्माणि च काष्ठशिल्पानि 'पोत्थकमाणि पुस्तकमभिस्तेषु त्र ताडपत्रकर्गलादिषु कर्माणि लेखन कर्माणि, चित्रकर्माणिभिलादिषु चित्ररूपाणि लेप्यकर्माणि मृत्तिका सेटिकादिनां बल्ल्याद्याकाररचनाविशेषरूपाणि 'गंधिमवेढिमपूरिमसंघाइमाई' ग्रन्थिम - वेष्टिमपूरिम- संघातिमानि तत्र ग्रन्थिमानि- कौशलातिशयेन ग्रन्थिसमुदायनिष्पादितानि वेष्टिमानि=यानि लतादिवेष्टनतो निष्पादितानि तानि पूरिमाणि यानि छिद्रादिपूरणेन निष्पाद्यन्ते कनकादि पुतलिकावत् तानि संघातिमानि=यानिसभ करावेइ, अणेगखंभसयसन्निबिड पासाईयं दरिसणिज्जं अभिरुवंपडिख्वं तत्थ णं बहणि किण्हाणि य जाव सुकिलाणि य कट्टकस्माणि य पोत्थकम्माणि चिन्तकम्माणि लेप्पकस्माणि गंधिमवेदिम पूरिम संघाइमाई उवदंसिज्जमाणाई २ चिति) उस मणिकार श्रेष्ठी नंद ने पूर्व दिशा संबन्धी वनखंड में एक बड़ी भारी चित्रसभा बनवाई । यह चित्रसभा नाना प्रकार के मणिक्यादि निर्मित हुए सैकड़ों स्तंभों से युक्त थी । प्रासादीय, दर्शनीय, अभिरूप एवं प्रतिरूप थी । उस चित्र सभा में उसने अनेकविध कृष्ण, नील, पीत, श्वेत और लाल रंगों से कोष्ठ के ऊपर शिल्प कार्य करवाये, पुस्त कर्म करवाये-वस्त्र, तोड पत्र, कागज आदिकों में लेख लिखवाये, चित्र कर्म करवाये - भिति आदिकों के ऊपर नाना प्रकार के चित्र अंकित करवाये, लेप्य कर्म करवाये - सयस नित्रि पासाइय' दरिसणिज्जं अभिरुव पडिरूव तत्थण बहूणि किण्हाणि जाव सुकिलाणि य कट्ट कम्माणिय पोत्थ कम्माणि चित्तकम्माणि लेप्पकम्माणि ग' थिम - वेढिम-पूरिमसंघाइमाई उबद सिम्जमाणाइ २ चिट्ठ ेति ) भरि શ્રેષ્ઠિી નદે તે પૂર્વ દિશા તરફના વનડમાં એક બહુ ભારે ચિત્રસભા ખનાવડાવી. તે ચિત્રસભા ઘણી જાતના મણિએ માણિકા વગેરેથી બનાવવામાં આવેલા એવા સેકા થાંભલાઓવાળી હતી. તે પ્રાસાદીય દર્શનીય. અભિરૂપ અને પ્રતિરૂપ હતી. તે ચિત્રસભામાં તેણે ઘણી જાતના કૃષ્ણ, નીલ, પીત ( चीजा ), श्वेत ( स ) अनेसास रंगोथी ४४४ ( साईडा ) ना उपर शिय કામ કરાવડાવ્યાં, પુસ્તકમ કરાવડાવ્યા, વસ્ત્ર, તાડપત્ર, કાગળ વગેરે ઉપર લેખા લખાવડાવ્યા-ચિત્રા દેરાવાવ્યાં, ભીંતા વગેરે ઉપર અનેક જાતના ચિત્ર દોરાવડાવ્યા, લેખ્ય કર્મ કરાવડાવ્યા, માટી લાલ માટી વડે વલ્લી વગેરેની તેમાં
९४
For Private And Personal Use Only