SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनगारधर्मामृतवर्षिणी टीका अ० १३ नन्दमणिकारभववर्णनम् ७३५ एवं खलु हे गौतम ! इहैव जम्बूद्वीपे द्वीपे भारते वर्षे राजगृहं नगरं, गुणशिलकं चैत्य, श्रेणिको राजाऽऽसीत् । तत्र खलु राजगृहे नगरे नन्दनामा मणिकार श्रेष्ठी आढयो दीप्तोऽपरिभूतः परिवसति । तस्मिन् काले तस्मिन् समये हे गौतम ! अहं तत्र राजगृहे समवसृतः परिपनिर्गता श्रेणिको राजा निर्गतः । ततः खलु स नन्दो मणिकार श्रेष्ठी अस्याः कथाया लब्धार्थः सन् स्नातः पादचारेण पादाभ्यामेव न तु रथाश्चादि यानेन — जाव पज्जुवासइ ' मम वन्दनार्थमागतो वन्दित्वा नमस्यित्वा च यथास्थानमुपविश्य पर्युपास्तेस्म । नन्दः नन्दमणिकारश्रेष्ठी धर्म = श्रुतचारित्रलक्षगं श्रुत्वा श्रमणोपासकः = श्रावको जातः । ततः खलु अहं ( महावीरस्वामी ) राजगृहात् प्रतिनिष्क्रान्तो बहिर्जनपदपत्ता किण्णा अभिसमन्नागया ? एवं खलु गोयमा ! इहेव जंबूद्दीवे दीवे भारहे वासे रायगिहे नयरे गुण सिलए चेहए सेणिए राया तत्थणं रायगिहे नयरे णंदे णामं मणियारसेट्ठी अड़े दित्ते० ) गौतम स्वामी प्रभु से पूछते हैं भदंत ! दर्दुर देव ने वह दिव्य देवर्द्धि और दिव्य देव युति किस प्रकार से उपार्जितकी, किस प्रकार से अपने आधीन की और किस प्रकार उसे अपने भोग के विषय भूत बनाई ? प्रभु ने कहा गौतम ! तुम्हारे प्रश्न का उत्तर इस प्रकार है-इसी ज बुद्धीप नाम के द्वीप में, भरत क्षेत्र में, रोजगृह नाम के नगर में गुण शिलक नाम का चैत्य था।नगर के राजा का नाम श्रेणिक था । उस राजगृह नगर में नन्द नामका मणिकार श्रेष्ठी रहता था। यह बहुत ही आढय-धन संपन्न-एवं अपरि भूत-जनमान्य-था ( तेणं कालेणं तेणं समएणं अहं गोयमा ! समोसढे, परिसा निग्गया, सेणिए, राया णिग्गए, तएणं से गंदे मणिकिण्णा अभिसमन्त्रागया ? एवं खलु गोयमा ! इहेव जंबुद्दीवे दीवे भारहे वासे रायगिहे नयरे गुणसिलए चेइए सेणिए राया तत्थणं रायगिहे नयरे गंदे णामं मणियारसेही अड़े दित्ते० ) ગૌતમ દવામી પ્રભુને પૂછે છે કે હે ભદત ! દદ્ર દેવે તે દિવ્ય દેવર્ધિ અને દિવ્યવૃતિ કેવી રીતે મેળવી. કેવી રીતે પિતાને આધીન બનાવી અને કેવી રીતે તૈને પિતાના ઉપગ એગ્ય બનાવી? પ્રભુએ કહ્યું કે હે ગૌતમ! તમારા પ્રશ્નને ઉત્તર આ પ્રમાણે છે કે એ જ જંબુદ્વિપ નામના દ્વીપમાં ભારતક્ષેત્રમાં, રાજગૃહ નામના નગરમાં ગુણશીલક નામે ચૈત્ય હતું. તે નગરના રાજાનું નામ શ્રેણિક હતું. તે રાજગૃહ નગરમાં નન્દ નામે મણિકાર શ્રેષ્ઠિ રહેલે त म माय--धनवान-मपरिभूत-सनमान्य (नाम पूछात) तो. तेणं कालेणं तेणं समएणं अहं गोयमा ! समोसढे, परिसा निग्गया, सेणिए For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy