________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० १२ खातोदकविषये सुबुद्धिदृष्टान्तः ७१३ अकान्तः, अप्रियः, अमनोज्ञः, अमनआमोऽस्मि येन त्वं मम ‘कल्लाकल्लिं' कल्या. कल्यि-प्रतिदिनं भोजनवेलायामिदमुदकरत्नं नोपस्थापयसि, तदेतत् खलु त्वया हे देवानुप्रिय ! उदकरत्नं कुत उपलब्धम् ? । ततः खलु सुबुद्धि जितशत्रुमेवमवादीत-एतत्खलु हे स्वामिन् ! तत् यद् भवद्भिः पूर्वदृष्ट' मेदोवसादिदुर्गन्धयुक्त तदेव परिखोदकं परिखाजलं वर्तते । ततः खलु स जितशत्रुः सुबुद्धिमेवमवदत्केन कारणेन हे सुबुद्धे ! एतत्तत् परिखोदकम् ? । ततः खलु हे स्वामिन् ! यूयं तदा मम एवमाचक्षाणस्य प्रज्ञापयतः, संज्ञापयतः विज्ञापयतः वारंवारं प्रतिपादयत अप्रिय, अमनोज्ञ एवं अमन आम बन रहा हूँ कि जिससे तुम प्रति दिन मेरे लिये भोजन वेला में इस उदक रत्न को उपस्थापित नही करते हो? तो कहो हे देवानुप्रिय ! यह उदक रत्न तुमने कहां से पाया है ? (तएग सुवृद्धी जियसत्तू एवं वयासी एसणं सामी ! से फरि होदए, तएण से जियसत्तू सुबुद्धिं एवं वयासी-केण कारणेणं सुबुद्धी! एससे फरिहोदए? नएणं सुबुद्धीजियसत्तूं एवं वसासीएवं-खलु सामी ! तुम्हे तया मम एवमाइक्खमाणम्स ४ एयमढे नो सद्दहह, तएण मम इमेयारूवे अज्झथिए समुप्पज्जित्था ) तब सुषुद्धि प्रधानने जितशत्रु रजा से कहा-हे स्वामिन् ! यह उदक रत्न वही परिखोदक है । जितशत्रु ने कहा यह परिखोदक किप्त कारण से ऐसा उदक रत्न बन गया है। सुबुद्धि अमात्य ने तब ऐसा कहा- हे स्वामिन् ! जब मैंने आपसे इस प्रकार कहा था इस प्रकार प्ररूपित किया था, इस प्रकार संज्ञापित किया था, विज्ञापित किया था- बार बार आपसे प्रतिपादित किया था
અપ્રિય, અમનેજ્ઞ અને અમને આમ થઈ પડયો છું. કેમ કે હંમેશા જમવાના વખતે મારા માટે આજના જેવું ઉદક રત્ન ( સારું પાણી ) તમે ઉપસ્થાપિત કરતા નથી–મૂકાવડાવતા નથી. ? હે દેવાનુપ્રિય ! બેલે, આવું ઉદક રત્ન તમેએ ક્યાંથી મેળવ્યું છે?
(तएणं सुबुद्धी जियसत्तं एवं क्यासी एसणं सामी ! से फरिहोदए, तरणं से जियसत्तू सुबुद्धिं एवं वयासी-केणं कारणेणं सुबुद्धी एस से फरिहोदए ? तएणं सुबुद्धी जियसत्तू एवं वयासी-एवं खलु सामी ! तुम्हे तया मम एवमाइक्खमाणस्स ४ एयमद्वं नो सहहह, तएणं मम इमेयारूवे अज्झस्थिए समुपज्जित्था)
ત્યારે સુબુદ્ધિ પ્રધાને જીતશત્રુ રાજાને કહ્યું કે હે સ્વામી ! આ ઉદકરત્ન (સારું પાણી) તે જ ખાઈનું પાણી છે. રાજાએ અમાત્યને ફરી પૂછયું કે ખાઈનું પાણી આવું સરસ કેવી રીતે થઈ ગયું ? જવાબમાં સુબુદ્ધિ અમાત્ય કહ્યું કે હે સ્વામિન! પહેલાં મેં તમારી સામે આ પ્રમાણે પ્રરૂપિત કર્યું હતું, આ પ્રમાણે સંજ્ઞાપિત કર્યું હતું, વિજ્ઞાપિત કર્યું હતું, વારંવાર પ્રતિપાદિત
शा ९०
For Private And Personal Use Only