SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवषिणी टी० भ० १२ खातोदकविषये सुबुद्धिष्टान्तः ७११ भूतः परमपवित्रः स राजा तस्मिन् उदकरत्नजातविस्मयः संजातजलस्वादको तुकः तान् बहून् राजेश्वर यावत्-राजेश्वर-तलवर -- माडम्बिककौटुम्बिकेभ्यश्रेष्ठि सेनापतिसार्थवाहप्रभृतीन् एवमवदत्-अहो ! आश्चर्यमेतत् खलु हे देवानुप्रियाः ! इदमुदकरत्नम् अच्छं यावत्-सर्वेन्द्रियगात्रप्रह्लादनीयमस्ति । तत, खलु बहवो राजेश्वर यावत्सार्थवह-प्रभृतय एवमवादिषुः-तथैव खलु हे स्वामिन् ! यत् खलु यूयं वदथ यावद् एवमेव सर्वेन्द्रिगात्रप्रहादनीयं वर्त्तते । ततः खलु जितशत्रु लिये थे। इस परम शुचिभूत बनकर अपनी बैठक पर बैठे हुए उन जितशत्रु राजा को उम उदकरत्न के आस्वादन में बड़ा ही आश्चर्य हो रहा था। उसी आश्चर्य में डूबे हुए उन राजा ने अपने पास बैठे हुए राजेश्वर तलवर, माडंबिक, कौटुम्बिक, इभ्य, श्रेष्ठी, सेनापति और सार्थवाहक आदि जनों से इस प्रकार का (अहोणं देवाणुप्पिया ! इमे उदगरयणे अच्छे जाव सञ्चिदियगाय पल्हायणिज्जे तएणं यहवे राईसर जाव एवं वयासी-तहेव णं सामी ! जण्णं तुम्भे वदह जाव एवं चेव पल्हायणिज्जे तएणं जियसत्तूराया पाणियपरियं सद्दावेइ, सहावित्ता एवं बयासी-एसणं तुब्भे देवाणुप्पिया! उदगरयणे कओ आसाइए?) देवानुप्रियो ! देखो यह उदकरत्न (श्रेष्ठ जल) कितना अच्छा निर्मल यावत् समस्त इन्द्रियों एवं शरीर को आनन्द देनेवाला है। इस प्रकार राजा का कथन सुनकर उन राजेश्वर आदि समस्त जनों ने उस राजा से ऐसा कहा-स्वामिन् आप जैसा कहते है, यह जल દીધાં હતાં. આ પ્રમાણે એકદમ પવિત્ર થઈને પિતાની બેઠકમાં બેઠેલા રાજા જીતશત્રુને જમતી વખતે પીધેલા ઉદકરત્નના આસ્વાદન વિશે ખૂબ જ નવાઈ જેવું લાગતું હતું. ઉદકરત્ન (પાણી) વિશેના નવાઈને વિચારો કરતાં રાજાએ पातानी पासे मेहेन। २२श्वर, तस१२, मांडलि, मि, न्य, श्रेष्ठी, सेनाપતિ અને સાર્થવાહ વગેરે જોને આ પ્રમાણે કહ્યું. (अहोणं देवाणुप्पिया ! इमे उदगरयणं अच्छे जाव सबिदियगाय पल्हाणिज्जे तएणं वहवे राईसर जाव एवं वयासी तहेव णं सामी ! जणं तुम्मे वदह जाव एवं चेव पल्हायणिज्जे तएणं जियसत्तू राया पाणियधरियं सदावेइ,सदावित्ता एवं वयासी एसणं तुम्भे देवाणुप्पिया ! उदगरयणे को आसाइए) वानुप्रियो ! मती मते पीतुं ६४२ (पाणी) तुं मधु નિર્મળ અને બધી ઇન્દ્રિય તેમજ શરીરને આનંદ પમાડનાર છે. આ રીતે રાજાની વાત સાંભળીને રાજેશ્વર વગેરે બધા ઉપસ્થિત લોકોએ રાજાને આ પ્રમાણે કહ્યું કે-હે સ્વામિન્ ! તમારી વાત એકદમ યથાર્થ છે. પાણી ખરેખર For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy