________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
"
अनगारधर्मामृतवर्षिणी टी० अ०१२ खातोदकविषये सुबुद्धि द्रष्टान्तः
६९३
1
"
जिमितभुक्तोत्तरागतः - जिमितः =भुक्तवान् भुक्तोत्तरं = भोजनानन्तरम् आगतः= उपवेशनस्थानं प्राप्तः किम्भूतः सन् ? इत्याह-' आयंते ' आचान्तः शुद्धोदकेन कृतचुलुकः, चोक्खे ' चोक्षः = सिक्थादिलेपरहितः, अतएव ' परमसुडभूए परमशुचिभूतः = परमशुद्धः तस्मिन् विपुलेशनपानखाद्यस्वाये यावद ' जायविम्हए ' जातविस्मयः = समुत्पन्नपरमाश्रर्यो जितशत्रू राजा तान् वहून् ईश्वर यावत् - प्रभृतीन् - ईश्वर - तलवर - माडम्बिक-कौटुम्बिक - श्रेष्ठि सेनापति सार्थवाह प्रभृतीन् एवमवदत् - अहो ! खलु हे देवानुप्रिया ! इदं ' मणुष्णे ' मनोज्ञं सर्वथा (जिमियभुतुन्तरागए आयंते चोक्खे परमसुहभूए तंसि विलंस असण ४ जाव जयविम्हए ते बहवे ईसर जाव पभिइए एवं वयासी ) जब अच्छी तरह भोजन हो चुका - वे सबके सब बैठक में आये। बैठक में आने के पहिले ये हाथ मुँह धोकर बिलकुल साफ हो चुके थे । अन्नादिकके सीत जो इनके हाथ पैरों में कहीं २ पड़ गये थे- उन्हें जल से इन्होंने साफ कर दिया था - धो दिया था। इस तरह परम शुचीभूत होकर राजाने उस विपुल आशन, पान, खाद्य एवं स्वाद्यरूप चतुर्विध आहार में विस्मित आश्चर्ययुक्त बन कर उन ईश्वर, तलवर, माटुंबिक, कौटुम्बिक, श्रेष्ठी, सेनापति एवं सार्थवाह आदिकों से इस प्रकार कहा(अहोणं देवाणुपिया ! इमे मणुण्णे असणं४वणेणं उबवेए जाव फासे ण उबवे अस्सायणिज्जे विस्सायणिज्जे पीयणिज्जे, दीवणिज्जे, दप्पणिज्जे मणिज्जे, विहणिज्जे, सन्विदियगाय पल्हायणिज्जे) देवानु
Acharya Shri Kailassagarsuri Gyanmandir
"
( जिमियत गए आयंते चोक्खे परमगृहभूए तंसि विउलंसि असण४ जाव जायते बहवे ईसरजाव पभिइए एवं क्यासि )
For Private And Personal Use Only
જ્યાંરે તેએ સરસ રીતે તૃપ્ત થઈને જમી રહ્યા ત્યારે તેએ સર્વ એડકમાં આવ્યા એઠકમાં આવતાં પહેલાં તેએ હાથ માં ધાઈને સ્વચ્છ થઈ ચૂકયા હતા. અન્ન વગેરેના દાણા તેમના શરીર ઉપર જમતી વખતે પડી ગયા હતા તેઓને પાણીથી ધોઈને સાફ કર્યા. આ રીતે એકદમ પવિત્ર થઈને પુષ્કળ પ્રમાણમાં તૈયાર કરવામાં આવેલા અશન, પાન, ખાદ્ય અને સ્વાદ્યરૂપ ચાર જાતના આહારોથી નવાઈ પામેલા રાજાએ ખીજા સાથે રહેલા ઈશ્વર, તલવર, માંડ લિક, કૌટુ બિક, શ્રેષ્ઠ, સેનાપતિ અને સાવાહ વગેરેને આ પ્રમાણે કહ્યું કે
( अहो णं देवाणुपिया ! इमे मणुष्णे असणं ४ वण्णेणं उववेए जाव फासेणं उबवे अस्सायणिज्जे विस्सायणिज्जे पीय णिज्जे, दीवणिज्जे दप्पणिज्जे मयणिज्जे विहणिज्जे सर्विवदियगाय पल्हायणिज्जे)