________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६९१
अनगारधर्मामृतवर्षिणी टीका अ०१२ खातोदकविषये सुबुद्धिद्रष्टान्तः प्पिया ! कइवयाइति वासाई उरालाई जात्र भुंजमाणा तओ पच्छा एगयओ अंतिए मुंडे भवित्ता जाव पव्वइस्सामो, तरणं सुबुद्धी जियस स एयमठ्ठे पडिसुणेइ, तएणं तस्स जियसत्तूस्स सुबुद्धीणा सद्धिं विपुलाई माणुस्स० पच्चणुब्भवमाणस्स दुवालसवासाई वीइकंताई. तेणं कालेणं२ थेरागमणं तरणं जियसत्तू धम्मं सोच्चा एवं जं नवरं देवाणुप्पिया ! सुबुद्धि आमंतेमि, अहासुहं, तरणं जियसत्तू जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता सुबुद्धिं सहावे सद्दावित्ता एवं व्यासीएवं खलु देवाणुपिया ! मए थेराणं जाव पव्वज्जामि, तुमं णं किं करेसि ?, तरणं सुबुद्धी जियसतं एवं वयासी - जाव के अन्ने आहारे वा जाव पव्वयामि तं जइणं देवाणुपिया जाव पव्वयहि तं गच्छ णं देवाणुप्पिया ! जेहपुत्तं च कुडुंबे ठावेहि ठावित्ता सीयं दुरुहित्ताणं ममं अंतिए पाउब्भवइ, तएणं जियसच कोटुंबियपुरिसे सहावेइ सदावित्ता एवं वयासी--गच्छह णं तुब्भे देवाणुप्पिया ! अदीणससुरस कुमारस्स रायाभिसेयं उव
वेह जाव अभिसिंचंांत जाव पव्वइए । तएणं जियसत्तू एक्कारस अंगाई अहिजइ बहूणि वासाणि परियाओ मासियाए सिद्धे तणं सुबुद्धी एक्कारसअंगाई अहिजइ बहूणि वासाणि जाव सिद्धे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं वारस - मस्स णायज्झयणस्स अयमट्ठे पण्णत्ते तिमि ॥ सू० ५ ॥ ॥ बारसमं नाअज्झयणं समत्तं ॥
टीका- 'तणं से' इत्यादि । ततः खलु स जितशत्रू राजा - चम्पाधिपतिः अन्यदा
For Private And Personal Use Only