________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० १२ खातोदकविषये सुबुद्धिदृप्रान्तः
६८९
भोयणवेलाए इमं उद्गरयणं न उबटूवेसि ? तं एसणं तुमे देवाप्पिया ! उदगरयणं कओ उवलद्धे ?, तएणं सुबुद्धी जियसत्तं एवं वयासी -- एसणं सामी ! से फरिहोदए, तरणं से जियसत्तू सुबुद्धि एवं वयासी--कणं कारणेणं सुबुद्धी ! एस से फरिहादए?, तरणं सुबुद्धी जियसत्तू एवं वयासी एवं खलु सामी ! तुम्हे तया मम एवमाइक्खमाणस्स४ एयमटुं नो सद्दहह तरणं मम इमेयावं अज्झत्थिए समुप्पजित्था, अहोणं जियसत्त संते जाव भावे नो सद्दहइ नो पत्तियइ नो रोएइ तं सेयं खलु ममं जियसत्तस्स रन्नो संताणं जाव सब्भूयाणं जिणपन्नत्ताणं भावाणं अभिगमणट्टयाए एयमहं उवाइणावेत्तए, एवं संपे हेमि तं चैव जाव पाणियघरियं सहावेमि सद्दावित्ता एवं वयासी- तुमं णं देवाणुप्पिया ! उदगरयणं जियसत्तस्स रन्नो भोयणवेलाए उवणेहि, तं एएणं कारणेणं सामी ! एस से फरिहोदए । रुएणं जियसत्तू राया सुबुद्धिस्स अमच्चस्स एवमाइक्खमाणस्स४ एयमटुं नो सदहइ ३ असद्दहमाणे३ अभितरइणिज्जे पुरिसे सहावेइ २ एवं वयासी- गच्छणं तुब्भे देवाणपिया ! अंतरावणाओ नवघडए पडए य गेण्हह जाव उदगसंभारणिज्जेहिं दव्वेहिं संभारेह तेऽवि तहेव संभारेंति संभारित्ता जियसत्तस्स उवर्णेति, उवणित्ता तरणं जियसत्तू राया तं उद्गरयणं करयलंसि आसाएइ आसायणिज्जं जाव सव्विंदियगायपल्हाणिज्जं जाणित्ता सुबुद्धिं अमच्चं सद्दावेइ सद्दावित्ता एवं
था ८७
For Private And Personal Use Only