________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नंगारधर्मामृतवर्षिणा टीका २०११ जीवानामाराधकविराधकत्वनिरूपणम् ६७७
सम्यक् सहते एष खलु = एवम्भूतः पुरुष ' मए' मया सर्वाधिकः प्रज्ञप्तः, एवं खलु =अनेन प्रकारेण हे गौतम! जीवा आराधका वा विराधका भवन्ति । सुधर्मा
अन्यतीर्थिक गृहस्थों के वचनों को अच्छी तरह सहन आदि नहीं करता है ऐसा यह साध्वादिजन मेरे द्वारा सर्व विराधक प्रज्ञप्त किया गया है । (समणा उसो जयाणं दीविच्चगावि सामुद्दगावि ईसि पुरे वाया पंच्छा वाया जाव वायंति, तया णं सव्वे दावद्दवा रुक्खा पत्तिया जाव चिट्ठति, एवामेव समणा उसो ! जो अम्हं जाव पव्वतिए समाणे बहूणं समणाणं ४ बहूणं अन्नउत्थिय गिरथाणं सम्म सहइ एसणं मए पुरिसे सव्वाराह पणन्ते । एवं खलु गोयमा ! जीवा आराहगा वा विराहगा वा भवंति एवं खलु जंबू ! समणेगं भगवया महाघीरे णं एक्कारसम्स्स अज्झयणस्स अयमट्ठे पण्णत्ते त्तिमि ) हे आयुष्मन्त श्रमणो ! जिस समय द्वीपोत्थ भी तथा समुद्रोत्थ भी ईषत्पुरोवात पश्चादात यावत् वहते हैं उस समय पुष्पित पत्रित आदि समस्त दाब द्रव वृक्ष शोभा संपन्न ही बने रहते हैं। इसी तरह हे आयुष्मंत श्रमणो ! जो हमारा साधु साध्वीजन दीक्षित होता हुआ अनेक श्रमणादिकों के चतुर्विध संघ के - तथा अन्यतीर्थिक गृहस्थों के प्रतिकूल वचनों को अच्छी तरह सहन कर लेता है ऐसा साधु आदि जन मेरे द्वारा सर्वाराधक
પશુ ચતુર્વિધ સંઘના અને બીજા તીથિંક ગૃહસ્થેના વચનેને સારી પેઠે સહન કરી લે છે. એવા સાધુ વગેરે જના મારા વડેસ-વિરાધક તરીકે પ્રજ્ઞમ કરવામાં આવ્યા છે.
( समणाउसो ! जयागं दीविचगात्रि सामुदाईिसि पुरे वाया पच्छावाया जाव वायंति, तया णं सव्वे दावदवा रुक्खा पत्तिया जाव चिह्नति, एवामैत्र समणासो ! जो अहं जान पव्त्रत्तिए समाणे बहूणं समगा ४ बहूणं अन्नउत्थिय गहत्था सम्म सह एसणं मए पुरिसे सव्वाराहए पण्णत्ते ! एवं खलु गोमा ! जीवा आराहगा वा विराहगा वा भवति, एवं खलु जंबू ! समणेणं भगवया महावीरेण एक्कारसमस्स अञ्झयणस्स अयम पण्णत्ते तिमि ) હું આયુષ્મંત શ્રમણા ! જ્યારે દ્વીપ અને સમુદ્ર ઉપરના પૂર્વ પશ્ચિમના ધીમા અને પ્રચંડ પવના ફૂંકાય છે ત્યારે પાંદડાં અને પુષ્પાવાળાં બધા દાવદ્રવ વૃક્ષો શે'ભા સ ́પન્ન થઈ ને જ ઊભા રહે છે. આ પ્રમાણે હું આયુષ્મંત શ્રમણે ! જે અમારા સાધુ અને સાધ્વીજન દીક્ષિત થઇને ઘણા શ્રમણા વગેરૈના, ચતુર્વિધ સંઘના તેમજ બીજા તીથિંક ગૃહસ્થાના પ્રતિકૂળ વચના સાંભળીને
For Private And Personal Use Only