________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० म० ९ माकन्दिदारकचरितनिरूपणम्
कुर्वन्ति कृत्वा कालेन = कतियय दिवसानन्तरेण विगतशोकाः =शोकरहिता जाताः । ततः खल जिनपालितम् अन्यदा कदाचित् सुखासनवरगतं = सुखोपविष्टम् अम्बापितरौ एवमवादिष्टाम् - कथं केन प्रकारेण खलु हे पुत्र | जिनरक्षितः कालगतः मृतः ?, ततः खलु स जिनपालिताऽम्बापित्रोः - लवणसमुद्रोत्तारं च, कालिकवातसमुत्थानं, पोतवहनव्यापर्त्ति - नौकाभङ्गं च, फलकखण्डासादनं फलकखण्डावलम्बनं च, रत्नद्वीपोत्तारं च, रत्नद्वीप देवताग्रहणं च भोगविभूर्ति भोगसम्पत्तिं च रत्नद्वीपदेवतायाः ' आघायणं ' आघातनं बधस्थानं च शूलाचित पुरुषदर्शनं च शैलक पक्षारोहणं च रत्नद्वीपदेवतोपसर्ग च जिनरक्षित विपत्ति = जिनरक्षितमरणं लित, और उनके माता पिता ने मित्र ज्ञाति यावत् परिजनों के साथ समस्त अनेक लौकिक मृतक कृत्य किये । (करित्ता कालेणं विगय सोया जाया) बाद में जैसे २ समय व्यतीत होता गया वैसे २ ये सब शोक रहित बन गये और फिर बिलकुल शोक शून्य भी हो गये । (तएणं जिन पालियं अन्नया कयाई सुहासणवरगथं अम्मा वियरो एवं वयासी कहणं पुत्ता जिगर क्खिए कालगए ) एक दिन की बात है कि जब जिनपालित आनन्द से बैठा हुआ था तब माता पिता ने उस से पूछा पुत्र ! जिनरक्षित किस प्रकार से काल कवलित हुआ ? (तएण से जिन पालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसमुस्थणं पोतयहणविवक्तिं च फलहखंडआसायणं च रयणदीनुसारं च रणदीवदेवया गिव्हणं च भोगविभूइं च रयण दीवदेवयाआधायण च सूलाइ पुरिसदरिसणं सेलगजक्ख आरुहणं च रयण
. (करिता काले विगय मोया-जाया ) त्यारमाह प्रेम प्रेम समय पसार થતા ગયા તેમ તેમ તેએ પાતાનું દુઃખ પણ ભૂલતા ગયા અને છેવટે જીન રક્ષિત વિશેનું દુ:ખ તેએના હૃદય પટલ ઉપરથી સાવ ભુસાઈ ગયું.
( तरणं जिनपालियं अन्नया कयाई सुहासणवरगयं अम्मापियरो एवं वयासी कहणं पुत्ता जिगर क्खिर कालगए )
જ્યારે એક દિવસે નપાલિત આન ંદપૂર્વક બેઠા હતા ત્યારે માતા પિતાઓએ તેને પૂછ્યું કે હું પુત્ર! જીતરક્ષિત કઇ રીતે મરણ પામ્યા છે ?
(तएण से जिनपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसमु स्थणं पोतवहणविवर्त्तिच फलहखंड आसायगं च रयणदीबुत्तारं च रयणदीव देवयाणि च भोगविभूई च रयणदीवदेवयाए आधायणं च सूलाइय पुरिसद रिसण सेलगजकख आरुगं च रयणदीवदेवया उवसग्गं च जिणरक्खिय
For Private And Personal Use Only