________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० ९ माकन्दिदारक चरितनिरूपणम्
- १४९
मूलम् -तएण से जिणपालिए चंपं अणुपविसइ, अणुपविसित्ता जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदेइ, तरणं जिणपालिए अम्मापियरो मित्तणाई जाव परियणेणं सद्धिं रोयमाणा बहूइं लोइयाइं मयकिच्चाई करेंति करिता कालेणं विगयसोया जाया, तणं जिणपालियं अन्नया कयाइं सुहासणवरगतं अम्मापियरो एवं वयासी - कहणं पुत्ता ! जिणरक्खिए कालगए ?, तरणं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसमुत्थणं पोतवहणविवत्तिं च फलहखंड आसायणं च रयणदीवृत्तारं च रयणदीवदेवया गिण्हणं च भोगविभूइं च रयणदीवदेवयाए आघायणं सूलाइयपुरिसद रिसणं च सेलगजक्खआरुहणं च रयणदीवदेवया उवसग्गं च जिणरक्खियत्रिवत्तिं च लवणसमुद्दउ - तरणं च चंपागमणं च सेलगजक्खआपुच्छणं च जहाभूयमवितहमसंदिद्धं परिकहेइ, तपणं से जिणपालिए जाव अप्पसोगे जाव विपुलाई भोगभोगाई भुंजमाणे विहरइ । तेणें कालेणं तेणं समएणं समणे० समोसढे, धम्मं सोच्चा पवईए एक्कारसंगवी मासिकयाएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिज्झिहि । एवामेव समणाउसो ! जाव माणुस्सर कामभोए णो पुणरवि आसायइ से णं जाव disaster जहा दा से जिणपालिए । एवं खलु जंबू !
८२
For Private And Personal Use Only