SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माताधर्मकथासूत्र मूलम्-तेणं कालेणं तेणं समएणं अरहा अरिहनेमी सो चेव वण्णओ दसघणुस्सेहे नीलुप्पलगवलगुलियअयसिकुसुमप्पगासे अट्ठारसहि समणलाहस्सीहिं सद्धिं संपरिबुडे चत्तालीसाए अजियासाहस्सीहिं सद्धिं संपरिवुडे पुवाणुपुर्दिवं चरमाणे जाव जेणेव बारवई नयरी जेणेव रेवयगपवए जेणेव नंदन. वणे उजाणे जेणेव सुरप्पियस्त जक्खस्स जक्खाययणे जेणेव असोगवरपायणे तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं उग्गहं ओगिम्हित्ता संयमेण तवसा अप्पाणं भावेमाणे विहरह परिसा निग्गया धम्मो कहिओ ॥ ७ ॥ ___टीका-'तेणं कालेग' इत्यादि । तस्मिन् काले.तस्मिन् समये अर्हन् अरिष्ट नेमिाविंशतितमस्तीर्थकरः समवस्त इति भावः, स एव वर्गकः = अन्यतीर्थकराणां यो वर्णकः ‘आइगरे तित्थगरे' इत्यादि रूपः कथितः स एवारिष्टनेमि भगवतोऽपि वर्णको बोध्य इत्यर्थः, नवरं-' दसधणुस्सेहे ' दशधनुरुत्सेधः दशविपुल शब्द रूप गंधरस और स्पर्श पांचों इन्द्रियों के विषयों को यावत् भोगते हुए अपना समय आनन्द के साथ व्यतीत करदिया।सूत्र'६" तेणं कालेणं तेणं समएणं इत्यादि । टीकार्थ-(तेणं कालेणं तेणं समएणं) उस काल और उस समय में (अरिहा. अरिदुनेमी) उस द्वारावती नगरो में बावीसवें तीर्थकर अहंत नेमीनाथ भगवान् आये (सो चेव वण्गओ) अन्यतीर्थंकरों का जैसा “आइगरे तिस्थगरे" इत्यादिरूप से वर्णन किया गया है उसी प्रकार का वर्णन સાથે પુષ્કળ શબ્દ, સ્પર્શ, રૂપ વર્ણ અને ગંધ રૂપ પાંચે ઈન્દ્રિના વિષયે २ सोमवता पोताना वमत सुमेथी यसा२ ४२१। श्यो. ॥ सूत्र "" ॥ तेणं कालेणं तेणं समएण त्या Aथ-(तेणं कालेणं तेणं समएणं) ते आणे भने ते समय (अरिहा अरिद्वानेमी તે દ્વારકા નગરીમાં બાવીસમાં તીર્થંકર અહંત નેમીનાથ ભગવાન પધાર્યા (सो चेव वण्णओ) “आइगरे तित्थगरे” ना ३५मा म भीतीनु વર્ણન કરવામાં આવ્યું છે તે પ્રમાણે જ અરિષ્ટનેમિ પ્રભુનું વર્ણન પણ જાણી For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy